पूर्व केंद्रीय मंत्री आर.के. सिंहो भाजपातो निलंबितः
पटना, 15 नवंबरमासः (हि.स.)। बिहारराज्यस्य आरा लोकसभाक्षेत्रस्य प्रतिनिधित्वं कृतवन्तः भारतीयजनतापक्षस्य सांसदः पूर्वकेंद्रीयमन्त्री च राजकुमारसिंह आर के सिंह इति नामकः पक्षात् बहिर्निष्कासितः। बिहारविधानसभानिर्वाचनस्य द्विसहस्रपञ्चविंशतिसंवत्सरे पर
आरके सिंह की फोटो


पटना, 15 नवंबरमासः (हि.स.)। बिहारराज्यस्य आरा लोकसभाक्षेत्रस्य प्रतिनिधित्वं कृतवन्तः भारतीयजनतापक्षस्य सांसदः पूर्वकेंद्रीयमन्त्री च राजकुमारसिंह आर के सिंह इति नामकः पक्षात् बहिर्निष्कासितः। बिहारविधानसभानिर्वाचनस्य द्विसहस्रपञ्चविंशतिसंवत्सरे परिणामप्रकाशनेन सह एव तं पक्षविरोधिकर्मसु संलग्नमिति आरोप्य भाजपायाः प्राथमिकसदस्यतायाः निलम्बनं कृतम्।

आर के सिंह इत्यस्य विरुद्धम् एतादृशी काठिन्यपूर्णा कार्यवाही तस्मिन् समये कृता यदा बिहारप्रदेशे राष्ट्रीयजनतान्त्रिकगठबन्धनेन राजगेन अप्रतिमबहुमतं प्राप्तम् परं बहुषु क्षेत्रेषु आन्तरिकविरोधभावस्य बागीयुक्तप्रत्यर्थिनां कारणेन पक्षस्य हानिः अपि अभवत्। चुनावप्रचारकालगतस्य तस्य आचरणस्य विषये पक्षविरोधिनिःशङ्काः प्राप्ताः तस्य विरुद्धम् अयं निर्णयः ततः परं स्वीकृतः।

आर के सिंह इत्यस्य विषये एषः आरोपः कृतः यत् सः निर्वाचनकाले पक्षस्य अधिकृतप्रत्याशिनां विरुद्धकार्यं कृतवान तथा सार्वजनिकरूपेण अपि कांश्चन वक्तव्याञ्जगाद यानि पक्षगठबन्धनस्य हितानां विरोधिनि जातानि। पक्षनेतृत्वेन तस्य आचरणं अनुशासनभङ्गरूपेण मन्य एतादृशः कठोरः निर्णयः स्वीकृतः यत् संगठनस्य अन्तर्गतं दृढं संदेशं प्रेषयितुं शक्येत।

राजकुमारसिंहस्य जन्म द्विसहस्रविंशतिद्विशतकस्य दिसंबरमासस्य विंशतितमे दिने अभवत्। सः द्विसहस्रचतुर्दशात् द्विसहस्रचतुर्विंशतिसंवत्सरपर्यन्तं भारतसंसदस्य सदस्यः आरा क्षेत्रात् अभवत्। आर के सिंह इति नामकः वर्षे एकोनसप्ततिः बैच इति बिहारकाडरस्य भारतीयप्रशासनिकसेवायाः अधिकारी आसीत् सः भारतस्य पूर्वगृहसचिवः अपि आसीत्। तं त्रितीयसितम्बरदिने द्विसहस्रसप्तदशसंवत्सरे प्रधानमन्त्रिणः मन्त्रिमण्डले ऊर्जा मन्त्री स्वतंत्रप्रभाररूपेण नियुक्तः।

--------------

हिन्दुस्थान समाचार