Enter your Email Address to subscribe to our newsletters

जबलपुरम्, 15 नवम्बरमासः (हि.स.)।केन्द्रीय वस्त्रमन्त्री गिरिराजसिंह अद्य शनिवासरे मध्यप्रदेशस्य चतुरदिनेयात्रार्थम् आगच्छन्ति। ते अत्र अष्टादश नवम्बरपर्यन्तं प्रवत्स्यन्ति। अस्मिन् अवधौ केन्द्रीय मन्त्री सिंह अमरकण्टक नाम प्रसिद्धं पर्यटननगरं तथा संस्कारधानी जबलपुरं चासाद्य विविधेषु कार्यक्रमेषु सहभागिनो भविष्यन्ति।जिलाप्रशासनस्य प्रकाशितकार्यक्रमानुसारं केन्द्रीय मन्त्री गिरिराजसिंह अपराह्ने एकत्रिंशदमिनिटपर्यन्तं दिने एकवादने नवीदिल्लीतः विमानमार्गेण डुमनविमानपत्तनं जबलपुरं प्राप्स्यन्ति। तस्मात् अपराह्ने एकपञ्चाननवादनं ते वाहनमार्गेण अमरकण्टकं प्रस्थिताः भविष्यन्ति। गिरिराजसिंह सायं षड्वादने अमरकण्टकं प्राप्य तत्रैव रात्रौ विश्रान्तिं करिष्यन्ति।केन्द्रीय मन्त्री सिंह अमरकण्टके षोडश नवम्बरदिने प्रातः दशवादने वस्त्रकर्म अन्तरस्य हस्तकला च तन्त्रवस्त्रविभागस्य पदाधिकारिभिः सह सभायां सहभागी भविष्यन्ति। अनन्तरं ते अमरकण्टके स्थानीयकार्यक्रमेषु भागं ग्रहीष्यन्ति। द्वितीयदिने अपि रात्रिविश्रामः अमरकण्टके एव भविष्यति। पश्चात् ते सप्तदश नवम्बरदिने प्रातः षड्वादने अमरकण्टकस्थिते माता नर्मदमन्दिरे पूजां कृत्वा प्रातः अष्टवादने अमरकण्टकात् जबलपुरं प्रति प्रस्थिताः भविष्यन्ति।केन्द्रीय सिंह सोमवासरे सप्तदश नवम्बरदिने अपराह्ने एकवादनं पुनरपि अमरकण्टकात् जबलपुरं आगमिष्यन्ति। ते अमरकण्टकात् सीधं घाना दद्दा घाट मार्गे तिलवाराघाटप्रदेशस्थितं ग्रीन बेम्बु नर्सरी नाम स्थानं गमिष्यन्ति तथा अपराह्ने द्विवादने आरभ्य नर्सरीस्थले भ्रमणं पदाधिकारिभिः सह च बैठकां करिष्यन्ति।केन्द्रीय वस्त्रमन्त्री सायं पञ्चवादने ग्रीन बेम्बु नर्सरीतः नयागांव आवासनसमितिं प्रेष्यन्ति तथा रात्रौ अष्टवादने नयागांव आवासनसमितितः जिलाअतिथिशालां प्राप्स्यन्ति। केन्द्रीय मन्त्री गिरिराजसिंह अतिथिशालायां रात्रिविश्रान्तिं कृत्वा मङ्गलवासरे अष्टादश नवम्बरदिने प्रातः दशवादनदशमिनिटे जबलपुरात् वायुमार्गेण नवीदिल्लीं प्रस्थिताः भविष्यन्ति।
----
हिन्दुस्थान समाचार