Enter your Email Address to subscribe to our newsletters


- तमिलनाडौ जायमानायाः जूनियर पुरुष हॉकी विश्वचषक स्पर्धायाः पदकं प्रतीकचिह्नं च दत्तम् ।
भोपालम्, 15 नवम्बरमासः (हि.स.)। शुक्रवाररात्रौ मध्यप्रदेशप्रदेशस्य प्रवासकाले भोपालनगरे हॉकी इन्डिया संस्थायाः अधिकारिणः मुख्यमन्त्रिणं डाक्टर मोहनयादवं सन्दिद्रिशिरे तथा हॉकीस्पर्धायाः ट्रॉफी प्रतीकचिह्नं च समर्पितवन्तः। मुख्यमन्त्रिणा डाक्टरयादवेन् सर्वेभ्यः खिलाड़ियों सफल्याय शुभाशंसनानि दत्तानि। स अवदत् यत् भारतीयजूनियर हॉकीसंघो अपि तमिलनाडुप्रदेशे स्वर्णपदकं जेतुं यतताम् तथा अस्माकं कन्याः चिलिदेशे वर्तमानायां स्पर्धायां उत्कृष्टं प्रदर्शनं कुर्वन्तु इति। राज्यसरकारः खिलाड़ियों प्रति निरन्तरं प्रोत्साहनं दास्यति।
मुख्यमन्त्रिनिवासे स्थिते समत्वभवने हॉकीइन्डिया अधिकारिणः मुख्यमन्त्री डाक्टरयादवं मिलित्वा एफ आई एच पुरुषजूनियर हॉकी विश्वकप द्विसहस्र पञ्चविंशत् वर्षस्य ट्रॉफी प्रतीकचिह्नं च उपहाररूपेण दत्तवन्तः। मुख्यमन्त्रिणा डाक्टरयादवेन् खेलमन्त्रिणा सह औपचारिकतया हॉकी क्रीडापि कृता।
मुख्यमन्त्रिणा डाक्टरयादवेन् हॉकी खिलाड़ियों यथा कप्तान ज्योति सिंह खैदेम शिलैमा चानु सोनम प्रियांका यादव इत्येभ्यः भारतीयसंघे स्थानप्राप्तेः उपलब्धिं स्मृत्वा अभिनन्दनं दत्तम्। विशेषतया मध्यप्रदेशप्रदेशस्य कन्या ज्योति सिंह भारतीयजूनियर हॉकीसंघस्य कप्त्री अभवत् इति स महानन्दम् अभ्यनन्दत्।
अस्मिन्नवसरे सूचितम् यत् अष्टाविंशतिनवम्बरत: दशदिसम्बरपर्यन्तं चेन्नै मदुरै तमिलनाडुप्रदेशे पुरुषजूनियर हॉकी विश्वकप द्विसहस्र पञ्चविंशत् वर्षस्य आयोजनं भविष्यति। मुख्यमन्त्रिणा डाक्टरयादवेन् भारतीयजूनियर हॉकीसंघस्य स्वर्णपदकप्राप्तये बाबा महाकालं प्रति प्रार्थना कृता।
मुख्यमन्त्रिणा डाक्टरयादवेन् एकादशदिसम्बरत: त्रयोदशदिसम्बरपर्यन्तं सेंतिगो चिली देशे आयोजिते भविष्यति जूनियरमहिला हॉकी विश्वकप द्विसहस्र पञ्चविंशत् वर्षे भारतीयमहिला हॉकीसंघे प्रदेशस्य चारः बालिका खिलाड़ियों सदस्याः सन्ति इति ज्ञात्वा प्रीतिः व्यक्ता।
मुख्यमन्त्रिणा अवदत् यत् भारतीयहॉकी इत्यस्य इतिहासः गौरवपूर्णः आसीत तथा भारतदेशेन ओलम्पिकक्रीडासु पुरुषहॉकीविषये अष्ट स्वर्णपदकानि जीतानि। हॉकीके जादूगर इत्याख्येन प्रसिद्धस्य मेजर ध्यानचन्दस्य यशसा इतिहासः चिरस्थायी भवतु इति। तस्मात् प्रतिवर्षं अष्टाविंशतिः अगस्तमासस्य दिनं राष्ट्रीयक्रीडादिवसः इति प्रकीर्त्यते।
मुख्यमन्त्रिणा अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना खेल तथा खिलाड़ियों प्रोत्साहनार्थं खेलोइन्डिया योजना एकत्रिंशतिजनवरी द्विसहस्र अष्टाविंशत् वर्षे आरब्धा। प्रधानमन्त्रिणा मोदिना उक्ता यत् खेलोइन्डिया योजना योजना न तु अपि एकः मिशनः इति।
मुख्यमन्त्रिणा अवदत् यत् हिन्दुस्थानस्य सम्भावे एव हॉकीक्रीडायाः इतिहासः प्रदेशे अपि गौरवपूर्णः आसीत। भोपालनगरेभ्यः शताधिकाः अन्तरराष्ट्रीय हॉकी खिलाड़ी उत्पन्नाः सन्ति। कप्तान रूपसिंह तथा मेजर ध्यानचन्द इत्यादीन् वयं स्मरामः एव किन्तु इन्दौरे जन्मप्राप्तं शंकरलक्ष्मणं न विस्मर्तुं शक्यते। मध्यप्रदेशशासनम् हॉकीक्रीडस्य प्रोत्साहनार्थं भोपालनगरे पुरुषहॉकी अकादमीं ग्वालियरनगरे महिला हॉकी अकादमीं स्थाप्य अस्ति।
अस्मिन्नवसरे खेलमन्त्री विश्वास सारंग मध्यप्रदेश ओलम्पिक संस्थाया सचिवः दिग्विजयसिंह खेलनिदेशकः राकेशगुप्त इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार