जयचन्दः राजद-दलम् अन्तरतः शून्यं कृतवन्तः — तेजप्रतापयादवः
पाटलिपुत्रम्, १५ नवम्बरमासः (हि.स.)। लालूप्रसादयादवस्य ज्येष्ठपुत्रः तेजप्रतापयादवः स्वस्य पराजयं विषये सामाजिकमाध्यमे लेखं प्रकाशित्य अवदत्— “अहं पराजितः, परन्तु अस्मिन् जनताया विजयः निहितः।” सः जनादेशं स्वीकृत्य लिखति— “मम विषये जनताया प्रेम, विश
तेज प्रताप यादव की फाइल फोटो


पाटलिपुत्रम्, १५ नवम्बरमासः (हि.स.)। लालूप्रसादयादवस्य ज्येष्ठपुत्रः तेजप्रतापयादवः स्वस्य पराजयं विषये सामाजिकमाध्यमे लेखं प्रकाशित्य अवदत्— “अहं पराजितः, परन्तु अस्मिन् जनताया विजयः निहितः।” सः जनादेशं स्वीकृत्य लिखति— “मम विषये जनताया प्रेम, विश्वासः, आशीर्वादश्च अवश्यमस्ति, किन्तु सत्यं कटुतरम्। जयचन्दाः राजद्-दलम् अन्तरतः शून्यम् अकुर्वन्, नाशितवन्तश्च; तस्यैव फलस्वरूपे अद्य तेजस्वी फेलस्वी इति अभवत्।”

तेजप्रतापः अग्रे लिखति— “बिहारराज्येन स्पष्टरूपेण संदेशः दत्तः यत् अधुना राजनीति: न परिवारवादस्य, अपितु सुशासनस्य शिक्षायाश्च भविष्यति। एते जयचन्दाः बृहतं पराजयं प्राप्नुवन्।” सः अवदत्— “बिहारजनाः सुशासनयुक्तां सर्वकारम् अवरुन्धत; वयं तस्य सम्मानं कुर्मः तथा जनहिताय सर्वत्र रचनात्मकं कार्यं करिष्यामः। एषा विजयः अस्माकं यशस्विनः कर्मठप्रधानमन्त्रिणः, विश्वस्य बलवत्तरनेतुः नरेन्द्रमोदीनः व्यक्तित्वस्य, तस्य अद्भुत-नेतृत्वस्य च परिणामः अस्ति। जनतायाः हृदयेन नीतीशकुमारस्य सुशासनम् अङ्गीकृतम्।”

उल्लेखनीयम् यत् तेजप्रतापः लालूप्रसादस्य राष्ट्रीयजनतादलात् (राजद्) विभज्य स्वदलं जनशक्तिजनतादल इति स्थाप्य निर्वाचनम् अपि अयोजयत्, किन्तु तेन तीव्रं पराजयं प्राप्तम्। महुआ-विधानसभामण्डले तेजप्रतापं लोकजनशक्तिपक्षस्य (रामविलास) संजयकुमारः पराजितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता