बिरसामुंडाजयंती च झारखण्डस्थापनादिवसस्य अवसरे राष्ट्रस्य सर्वत्र नेतॄणां श्रद्धाञ्जलयः च शुभकामनाः प्रदत्ताः।
नवदेहली, 15 नवंबरमासः (हि.स.)। बिरसा-मुंडा-जयंती १५०वती तथा झारखण्ड-स्थापना-दिवस अवसरे राष्ट्रव्यापी श्रद्धाञ्जलयः च शुभकामनाः महान् स्वतंत्रता-संग्राम-सैनिकः तथा आदिवासी-अस्मितायाः प्रतीकः धरती-आबा भगवान् बिरसा मुंडा इत्यस्य १५०वती जयंती तथा झारख
बिरसा मुंडा


नवदेहली, 15 नवंबरमासः (हि.स.)। बिरसा-मुंडा-जयंती १५०वती तथा झारखण्ड-स्थापना-दिवस अवसरे राष्ट्रव्यापी श्रद्धाञ्जलयः च शुभकामनाः

महान् स्वतंत्रता-संग्राम-सैनिकः तथा आदिवासी-अस्मितायाः प्रतीकः धरती-आबा भगवान् बिरसा मुंडा इत्यस्य १५०वती जयंती तथा झारखण्ड-स्थापना-दिवसस्य अवसरे राष्ट्रस्य विभिन्ने नेतॄणां श्रद्धाञ्जलयः च शुभकामनाः प्रदत्ताः। राष्ट्रपति द्रौपदी मुर्मु, केंद्रीय-मन्त्री नितिन गडकरी, मनोहर लाल, शिवराज सिंह चौहान, उत्तरप्रदेश-मुख्यमंत्री योगी आदित्यनाथ, कांग्रेस्-अध्यक्ष मल्लिकार्जुन खरगे, लोकसभा-नेता-प्रतिपक्ष राहुल गांधी च अन्याः नेतॄः सोशल-मीडिया-प्लेटफार्म X मध्ये धरती-आबा-एवं तेषां योगदानं स्मृतवन्तः। एते नेतॄणः बिरसा-मुंडस्य उलगुलान-आन्दोलनं, जल-जंगल-जमीनस्य रक्षणं, जनजातीय-अस्मितायाः रक्षणं च स्मृत्वा श्रद्धांजलिं अर्पितवन्तः तथा झारखण्ड-स्थापना-दिवसस्य अवसरं राज्यवासिनां प्रति शुभकामनायाः रूपेण व्यक्तवन्तः।

राष्ट्रपति द्रौपदी मुर्मु झारखण्ड-स्थापना-दिवसस्य रजत-जयंतीं अभिनन्द्य अभवत्। सा उक्तवती यत् भगवान् बिरसा मुंडस्य प्रज्ञा-सम्पन्नाः कर्मठाः च लोकाः न केवलं राज्यस्य, किन्तु सम्पूर्णस्य राष्ट्रस्य गौरवम् वृद्धयन्ति। प्राकृतिक-संपदासंपन्नः एषः राज्यः राष्ट्रस्य विकासे महत्वपूर्णं योगदानं दत्तवान्, जनजातीय-लोककला च देश-विदेशयोः प्रतिष्ठां लब्धवती। सा राज्यस्य सततं प्रगति तथा सर्वेषां नागरिकानां उज्ज्वल-भविष्यस्य कामनां अपि कृतवती।

केंद्रीय-सड़क-परिवहन-एवं-राजमार्ग-मन्त्री नितिन गडकरी उक्तवान् यत् भगवान् बिरसा-मुंडस्य जीवनं शौर्यस्य, पराक्रमस्य, समाजं नव-दिशया प्रवर्तयितुं शक्तेः प्रतीकं अस्ति। तस्य कर्म च चिन्तनं आगामि पीढ्याः प्रेरणायाः स्रोतः स्यात्। गडकरी जनजातीय-गौरव-दिवसस्य शुभकामनाः अपि प्रदत्तवान्।

उत्तरप्रदेश-मुख्यमंत्री योगी आदित्यनाथ उक्तवान् यत् भारतः यदा विदेशी-शासनस्य बेड़िषु ग्रस्तः आसीत्, तदा धरती-आबा बिरसा-मुंडा अदम्य-साहसं संघर्षं च प्रदर्श्य अंग्रेजी-हुकूमतं पराजितवन्तः। तस्य योगदानं स्वतंत्रता-संग्रामाय नवीन-दिशा प्रदत्तवती। केंद्रीय-आवास-एवं-शहरीविकासमन्त्री मनोहरलालः उक्तवान् यत् अंग्रेजाणां विरुद्ध उलगुलान-आन्दोलनस्य बिगुलं बिरसा-मुंडा एव फूंकितवान्। मातृभूमेः संस्कृत्याः च रक्षणार्थ तस्य अविस्मरणीय-संग्रामः अनन्तकालं राष्ट्रसेवाय प्रेरकः स्यात्।

कांग्रेस्-अध्यक्ष मल्लिकार्जुन खरगे लिखितवान् यत् जल-जंगल-जमीन च आदिवासी-अस्मितायाः रक्षणाय अंग्रेजी-शासनस्य विरुद्ध उलगुलानं कर्ता बिरसा-मुंडस्य जीवनं राष्ट्रवासिनां प्रेरणास्रोतः स्यात्। तेन झारखण्ड-स्थापना-दिवसस्य अवसरं राज्यस्य सर्वेषां नागरिकानां प्रति शुभकामनाः अपि प्रदत्ताः। लोकसभा-नेता-प्रतिपक्ष राहुल गांधी उक्तवान् यत् जल-जंगल-जमीनस्य रक्षणार्थ सर्वस्वं समर्पयामास महान् क्रान्तिकारि बिरसा-मुंडः आदिवासी-न्याय-अस्मितायाः संघर्षे सततं प्रेरणां दत्तवान्।

केंद्रीय-कृषि-मन्त्री शिवराजसिंहचौहानः उक्तवान् यत् धरती-आबा बिरसा-मुंडा परतंत्रता-बेड़ीन् छेत्तुं सर्वस्वं न्योछावरं कृतवान्। अन्याय-शोषणस्य विरुद्ध निर्णायक-संग्रामं कृत्वा अंग्रेजान् लोहे-चने चबयितुं बाधितवान्। तस्य जीवनं अमर-प्रेरणा-स्रोतः। केंद्रीय-जलशक्ति-मन्त्री सी. आर. पाटिल लिखितवान् यत् यदा वनानां ऊपर ब्रिटिश-अत्याचारः वृद्धिं प्राप्नोत्, तदा युवा-जननायकः बिरसा-मुंडा उलगुलान-आह्वानं कृत्वा उदितः। जनजातीय-समाजस्य अधिकार, स्वाभिमानं च जल-जंगल-जमीनस्य रक्षणार्थ तस्य संघर्षः भारतीय-स्वतंत्रता-यात्रायाः प्रेरक-अध्यायः अस्ति।

राजस्थान-मुख्यमंत्री भजनलाल शर्मा उक्तवान् यत् धरती-आबा भगवान् बिरसा-मुंडस्य जीवनं स्वाधीनता, समानता, सामाजिक-न्याय च प्रदर्शकः। आदिवासी-सामाजस्य वंचित-वर्गस्य अधिकाराणां रक्षणार्थ तस्य संघर्षः इतिहासे सदैव अमिटः स्यात्, आगामि-पीढ्याः राष्ट्रसेवाय प्रेरिताः स्युः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani