Enter your Email Address to subscribe to our newsletters


चेन्नई, 15 नवंबरमासः (हि.स.)।
तमिळनाडुराज्यस्य मुख्यमन्त्री एम के स्टालिन इति जनतादलयुनाइटेड् इति राष्ट्राध्यक्षं बिहारराज्यस्य मुख्यमन्त्रीं नीतीशकुमारं बिहारविधानसभानिर्वाचने निर्णायकविजयं प्राप्ते अभिनन्दितवन्तः। स्टालिनेन राष्ट्रजनतादलस्य नेता तेजस्वीयादवस्य प्रयासानां प्रशंसा कृता तथा भारतनिर्वाचनआयोगस्य आलोचना अपि कृता।
मुख्यमन्त्री स्टालिन एक्स इति माध्यमे प्रदत्ते संदेशे अवदत् यत् बिहारनिर्वाचनपरिणामः सर्वेषां कृते एकः उपदेशरूपः अस्ति। अस्य निर्वाचने प्राप्ताः परिणामाः कल्याणकारियोजनानां लाभार्थिषु सम्यकरूपेण प्रेषणं सामाजिक वैचारिक च गठबन्धनस्य सामर्थ्यम् स्पष्टराजनीतिकसंदेशस्य प्रभावं च द्योतयन्ति तथा अन्तिममतपाते पर्यन्तं यत् समर्पितप्रबन्धनं तत् अपि अस्मिन् परिलक्षितम्।
स्टालिन अवदत् यत् भारतीयराष्ट्रीयविकासात्मकसमावेशीगठबन्धनस्य इण्डि इति परिचितस्य नेतारः अनुभवीजनाः सन्ति ये संदेशं सम्यक् अवगन्तुं नवनवीनानि चुनौतीश्च प्रत्युत्तररूपेण रणनीतिकयोजना कर्तुं समर्थाः सन्ति।
निर्वाचनआयोगस्य विषये तीक्ष्णां आलोचनां कुर्वन् सः अवदत् यत् अस्य निर्वाचनस्य परिणामाः आयोगस्य लापरवाहकार्यप्रणालीं न गोपयितुं शक्नुवन्ति। निर्वाचनआयोगस्य प्रतिष्ठा अद्य अत्यन्तनीचस्तरे पतिता अस्ति। देशस्य नागरिकाः तादृशशक्तिशालिनं निष्पक्षं च निर्वाचनआयोगं अर्हन्ति यस्य संचालनात् विजितुः अपि अविजितस्य च जनस्य विषये विश्वासः उत्पद्यते।
एतेषु टिप्पणीषु प्रत्युत्तरं ददातः भारतीयजनतापक्षस्य वरिष्ठनेता तमिलसायसुन्दराजन इति अवदत् यत् मुख्यमन्त्री स्टालिनेन अवगन्तव्यम् यत् बिहारनिर्वाचने राष्ट्रीयजनतान्त्रिकगठबन्धनस्य राजग इति विजयः अभवत्। भवन्तः किमर्थं एतावन्तः संकीर्णदृष्टयः भवन्ति विजितानां प्रति निष्कपटाभिनन्दनं कर्तुं कथं न समर्थाः। द्विसहस्रचतुर्विंशतिसंवत्सरे द्रमुकगठबन्धने एकोनचत्वारिंशत् स्थानानि लब्धानि तदा भवन्तः न मतयन्त्राणां नवा निर्वाचनआयोगस्य विषये किञ्चन संशयं कृतवन्तः। परं केन्द्रे नरेन्द्रमोदिने राज्ये नीतीशकुमारस्य च अनवरतपरिश्रमेण प्राप्ता विजयः अधुना भवन्तः आयोगं प्रति संदेहं कुर्वन्ति।
ते अपि अवदन् यत् महागठबन्धनेन सह स्पर्धायाम् आसीनैः कश्चन अपि पुनर्मतदानस्य वा मतगणनायाः पुनरावलोकनस्य वा आग्रहं न कृतवान्। विरोधप्रदर्शनानि अपि नाभवन्। एतानि सर्वाणि चिन्तयित्वा एव वक्तव्यं भवति। यद्यपि भवतः अभिप्रायः असहमतिरूपः स्यात् तथापि जनतायाः निर्णयस्य सम्माननं अत्यावश्यकम्।
-------
हिन्दुस्थान समाचार