Enter your Email Address to subscribe to our newsletters



दीमापुरम्, 15 नवंबरमासः (हि.स)।केन्द्रीयवित्तमन्त्री च कॉरपोरेटकार्यमन्त्रणमन्त्रणी च निर्मलासीदारमनमहाभागा अवदन् यत् नागालैण्डप्रदेशस्य कॉरपोरेटनिवेशक्षेत्रे महद् अनुकूलपरिवर्तनं जातम्।
नागालैण्डस्य त्रिदिवसीयभ्रमणस्य अन्तिमदिने शनिवासरे वित्तमन्त्रिणी दीमापुरे स्थिते नागालैण्डटूलरूम एंड ट्रेनिंग सेंटर इति संस्थाने कृत्रिमबुद्धेः तथा भविष्यत्सम्बद्धकौशलानाम् उत्कर्षकेन्द्रस्य उद्घाटनं कृत्वा स्वसन्देशे एतद् उक्तवती।
सा अवदत् यत् अस्य नूतनयुगस्य उदाहरणं द्वाभ्याम् प्रमुखाभ्यां कार्यक्रमाभ्यां द्रष्टुं शक्यते। तयोः प्रथमं कोहिमानगरे टाटासमूहस्य साहाय्येन अर्धचालकप्रौद्योगिक्यां प्रशिक्षणप्रदानम् द्वितीयं च दीमापुरे साइएण्ट् फाउण्डेशन इति संस्थया सह कृतं विकसितकृतिमबुद्धिसञ्चालितविनिर्माणस्य तथा त्रिमितिमुद्रणप्रौद्योगिक्याः परिचयनम्।
मन्त्रिणी अवदत् यत् एते कार्यक्रमाः नागालैण्डस्य युवानां आधुनिकोपाधिषु प्रवृत्तये आवश्यककौशलसम्पादनाय तान् सफलतायै प्रेरयितुं देशस्य प्रौद्योगिकिविकासे च तेषां योगदानस्य संवर्धनाय च प्रवर्तन्ते।
अस्या भ्रमणस्य उद्देशः इति आसीत् यत् देशस्य एकादशाधिकद्विशत् आकाङ्क्षाजिलानां प्रगतिम् मूल्याङ्कर्तुं प्रमुखसरकारीयोजनानां सफलकार्यान्वयनं च सुनिश्चितुं। तस्याः यात्राया एकः विशेषाङ्गः आसीत् प्रमुखैः कोषेभ्यः संयुक्ततया आयोजितं ऋणवितरणकार्यक्रमम् यस्य लक्ष्यं वित्तीयसमावेशनस्य संवर्धनं सुलभं च ऋणप्रदानं कर्तुम्।
सीतारमणमहाभागा अवदन् यत् अस्य यात्राया मुख्यः प्रयोजनः आसीत् एतेषां कार्यक्रमाणां प्रजाजनानां जीवनम् उपरि कियत् प्रभावं भवति इति प्रत्यक्षं द्रष्टुं वर्तमानसमस्याः ज्ञातुं राष्ट्रस्य सर्वेषां भागानां समग्रविकासे सरकारस्य दृढप्रतिबद्धतां बलवत्तरां कर्तुं च।
---------------
हिन्दुस्थान समाचार