परमाणुविज्ञानः देशस्य समाजस्य च कृते उपयुक्तः — प्राध्यापकः रघुनाथः
गोरखपुरविश्वविद्यालये कार्यक्रमः आयोजितः गोरखपुरम्, १५ नवम्बरमासः (हि.स.)।दीनदयालउपाध्यायगोरखपुरविश्वविद्यालयस्य भौतिकीविभागे आयोजिते विशेषकार्यक्रमे मुख्यातिथिरूपेण उपस्थितः प्राध्यापकः रघुनाथाचार्यः (भाभापरमाण्वनुसंधानकेन्द्रात् — बीएआरसी) विद्य
*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


*डी.डी.यू. गोरखपुर विश्वविद्यालय में परमाणु विज्ञान पर विशेष कार्यक्रम सम्पन्न*


गोरखपुरविश्वविद्यालये कार्यक्रमः आयोजितः

गोरखपुरम्, १५ नवम्बरमासः (हि.स.)।दीनदयालउपाध्यायगोरखपुरविश्वविद्यालयस्य भौतिकीविभागे आयोजिते विशेषकार्यक्रमे मुख्यातिथिरूपेण उपस्थितः प्राध्यापकः रघुनाथाचार्यः (भाभापरमाण्वनुसंधानकेन्द्रात् — बीएआरसी) विद्यार्थिभ्यः अनुसंधानकेन्द्रे व्यवसायसंबद्धान् अवसरान्, परमाणु-ऊर्जानुसंधानस्य च नानापक्षान् विषये विस्तृतां माहितीम् अदात्।

कार्यक्रमस्य संरक्षिका तथा कुलपतिः प्राध्यापकः पूनमटण्डन् विभागस्य शैक्षणिक-क्रियाकलापानां प्रशंसां कृत्वा अवोचत् यत् एतादृशाः कार्यक्रमाः विद्यार्थिनः शोधकार्ये तथा राष्ट्रीयविज्ञानसंस्थाभिः सह सम्बद्धान् कर्तुं महत्वपूर्णां भूमिकां वहन्ति। कार्यक्रमस्य अध्यक्षतां भौतिकीविभागस्य वरिष्ठः प्राध्यापकः डॉ॰ शान्तनूरस्तोगी कृतवान्, स्वागतभाषणं तु विभागाध्यक्षेन डॉ॰ राकेशकुमारतिवार्याः दत्तम्। कार्यक्रमे अतिथिः डॉ॰ आशुतोषश्रीवास्तवः (समन्वयकः) अन्ये च संकायसदस्याः प्रतिभागिनाम् उत्साहवर्धनं कृतवन्तः।

कार्यक्रमे समग्रे 63 प्रतिभागिभ्यः प्रमाणपत्राणि वितरितानि। आयोजिते वादविवादे प्रश्नावल्यां प्रतियोगितायां च स्थानम् अर्जितान् छात्रान् वैज्ञानिकैः विशेषरूपेण सम्मानितान् प्रोत्साहितांश्च कृतम्। अस्मिन् अवसरे भाभापरमाणु-अनुसंधानकेन्द्रेण भौतिकीविभागाय न्यूक्लियर-विज्ञानक्षेत्रे उपयुज्यमानानि आधुनिकयन्त्राणि प्रदत्तानि, येषां विपणमूल्यं दशलक्षरूप्यकात् अधिकम् अस्ति। विशेषज्ञैः तेषां यन्त्राणां सुरक्षितपरिचालनं प्रयोगसंबद्धं प्रशिक्षणं च विद्यार्थिभ्यः प्रदत्तम्।

विशिष्ट-अतिथिः डॉ॰ शिराजअंसारी (भाभा परमाणु अनुसंधान केंद्र, केमिकल फिजिक्स डिवीजन) रेडियोसक्रियताप्रयोगस्य सुरक्षितत्वम्, अनुसंधानतकनीकाः, न्यूक्लियर्-केमिकल्-फिजिक्स्-इत्यस्य उदितक्षेत्राणि च विषये विवेचनं कृतवान्। कार्यक्रमे प्रतिभागिनः स्वानुभवान् परस्परं कृत्वा बीएआरसी-वैज्ञानिकैः सह सान्निध्येन प्राप्यं अध्ययनावसरं अत्यन्तं प्रेरणादायकम् इति अभिप्रैषुः। कार्यक्रमस्य संचालनम् अफरात्रिपाठी कृतवती, धन्यवादज्ञापनं डॉ॰ उदयभानुसिंहेन प्रस्तुतम्। भौतिकीविभागेण आयोजितः अयं कार्यक्रमः विद्यार्थिनः परमाणुविज्ञानक्षेत्रे शोधावसराणां बोधाय एकः महत्वपूर्णः मञ्चः सिद्धः।

हिन्दुस्थान समाचार / अंशु गुप्ता