Enter your Email Address to subscribe to our newsletters

रायपुरम्, 15 नवंबरमासः (हि.स.)।
प्रातःकाले प्रथमस्वर्णकेरणैः सह अद्य शनिवासरे छत्तीसगढ़राज्ये धानक्रयप्रक्रिया आरभिता। मुख्यमंत्री विष्णुदेवः सायः अस्याः अवसरं कृषकाणां श्रमस्य तथा राज्यानि सरकारे विश्वासस्य उत्सवरूपेण व्यक्तवन्तः, कथयन्ति यत् राज्यसरकारा धानक्रयं सम्पूर्णरूपेण व्यवस्थिततया, पारदर्शकत्वेन, समयबद्धतया च सञ्चालितुं निष्ठा धत्ते।
मुख्यमंत्री सायः उक्तवान् यत् धानक्रये सर्वे आयोजनसज्जताः समये पूर्णतया साधिताः, तथा प्रदेशस्य सर्वेषु उपार्जनकेन्द्रेषु आवश्यकाः आधारभूतसुविधाः सम्पूर्णरूपेण सुनिश्चिताः। तैः उक्तं यत् कृषकाणां किञ्चिदपि क्लेशः न स्यात्, अत्र सर्वासु जिलासु स्पष्टनिर्देशाः प्रदत्ताः।
धानक्रयव्यवस्थां प्रौद्योगिकिसमर्थितां कुर्वन् सरकारा अद्य वर्षे तुँहरटोकनएप्, जीपीएस-आधारितपरिवहन, सतर्कएप्, तथा कमाण्ड्-एण्ड्-कण्ट्रोलसेंटरादीनि आधुनिकतन्त्राणि कार्यान्वितानि।
मुख्यमंत्री सायः उक्तवन्तः यत् प्रतिपदम् अस्माकं प्राथमिकता कृषकाणां सुविधायै, सम्मानजनकखरेदी च, समये च भुक्तिं सुनिश्चितकरणे अस्ति। तेषां अटूटविश्वासः एव छत्तीसगढ़स्य प्रगतये वास्तविकशक्ति इत्युक्तम्। मुख्यमंत्री सायः उक्तवन्तः यत् छत्तीसगढ़स्य आत्मा अस्माकं कृषकाः, तथा अधुना आरभ्यमाणा धानक्रयः तेषां परिश्रमस्य सम्मानस्य अवसरः।
धानक्रयारम्भे एव प्रदेशे कृषकाणां मध्ये उत्साहपरिपूर्णः वातावरः व्याप्तः। मुख्यमंत्री सायः उक्तवन्तः यत् पारदर्शकप्रक्रिया च दृढप्रौद्योगिकिसुव्यवस्था च अद्य धानक्रयं अधिकसुगमम् व्यवस्थितम् च करिष्यति।
मुख्यमंत्री सायः कथयन्ति यत् छत्तीसगढ़स्य समृद्धिसफरः अद्य पुनः नवाशांका तथा कृषकाणां अटूटविश्वासस्य तेजसा सह अग्रे गच्छति।
---------------
हिन्दुस्थान समाचार