Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 15 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे गुजरातप्रदेशस्य दौरेण प्रवत्स्यन्ति यत् ते जनजातीय गौरवदिवससमारोहे भागं ग्रहीष्यन्ति। अस्मिन् समये ते नर्मदाजनपदे नवसहस्र सप्तशत कोटीरूप्यकाणां अधिकमूल्येषु विकासपरियोजनासु उद्घाटनं शिलान्यासं च करिष्यन्ति। एतेषु आदिवासीजनकल्याणं मूलभूतसुविधाविकासः आरोग्यस्य शिक्षायाश्च सम्बन्धिनी परियोजनाः अन्तर्भवन्ति।
भगवतः बिरसामुण्डस्य शतपञ्चाशत्तमजयंतीसमारोहे भागग्रहणार्थं गुजरातम् आगच्छन् प्रधानमन्त्रि आज द्वादशवादनपर्यन्तं पंचचत्वारिंशद्वादशमिनिटपर्यन्तं नर्मदाजनपदस्य देवमोगरमन्दिरे पूजां अर्चनां च करिष्यन्ति। अपराह्णे द्विचत्वारिंशदमिनिटपर्यन्तं पञ्चचत्वारिंशद्वादनं ते डेडियापाडा प्रदेशे आयोजिते सार्वजनिकेसमारोहे उपस्थिताः भविष्यन्ति यत्र बहवः परियोजनाः प्रारभ्यन्ते।
तासु प्रधानमन्त्रि जनजातीय आदिवासी न्याय महाभियानस्य एवम् धरत्या अबा जनजातीय ग्राम उत्कर्ष अभियाने अन्तर्गतस्य एकलक्षगृहाणां गृहप्रवेशनुष्ठानम् अपि भविष्यति। तदन्यत् उन्नवति शतमेकोननवति कोटीरूप्यकानां मूल्येन निर्मिताः द्विचत्वारिंशदधिकाः एकलव्य आदर्श आवासीय विद्यालयाः डिब्रूगढनगरे असममेडिकल्कालेजे सक्षमताकेन्द्रं तथा इंफालनगरस्थे जनजातीयसंस्कृतेः संरक्षणाय अनुसंधानसंस्थाभवनस्य उद्घाटनम् अपि करिष्यते।
प्रधानमन्त्री गुजरातस्य चतुर्दश आदिवासीजनपदेषु सम्पर्कसुविधां सुदृढीं कर्तुं द्विशत पञ्चाशताधिकानां बसयानां प्रेषणस्य शुभसूचनां दास्यन्ति। आदिवासीक्षेत्रेषु सप्तशत अष्टचत्वारिंशत किलामीट्रपरिमाणस्य नवीनमार्गनिर्माणस्य तथा डीए जगुआ नामकस्य कार्यक्रमस्य अन्तर्गते चतुर्दश आदिवासी बहुविपणनकेन्द्राणां शिलान्यासं करिष्यन्ति।
प्रधानमन्त्री द्विसहस्र त्रिशत वीसतिरिक्त कोटीरूप्यकव्ययेन निर्मियमानानां पञ्चाशदधिकानां नवीनानां एकलव्य आदर्श आवासीयविद्यालयानां शिलान्यासं अपि करिष्यन्ति।
प्रधानमन्त्री सूरतनगरस्य निर्माणाधीनस्य बुलेट ट्रेन स्थानकस्य निरीक्षणं करिष्यन्ति तथा मुंबई अहमदाबाद उन्नतवेग रेल गलिकार्यक्रमस्य प्रगतेः समीक्षा अपि करिष्यन्ति।
---------------
हिन्दुस्थान समाचार