Enter your Email Address to subscribe to our newsletters

सूरत/नर्मदा, 15 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातस्य नर्मदाजिल्यस्य डेडियापाडाक्षेत्रं प्राप्तवान्, यत्र सः सागबारास्थिते आदिवासीजनानां कुलदेव्याः देवमोगरामातुः मन्दिरे विधिवत् पूजाः अर्चनाः च कृतवान्। सः ‘आदिवासीगौरवदिवस’ इति कार्यक्रमे सहभागी भविष्यति।
गुजरात-महाराष्ट्र-मध्यप्रदेश-राजस्थानराज्यानां आदिवासीसमाजस्य एतत् मन्दिरं चतुर्षु राज्येषु स्थितानां लाखसंख्याकानां श्रद्धालूनां प्रधानं श्रद्धाकेन्द्रं मन्यते। प्रधानमन्त्रिणः आगमनेन मन्दिरपरिसरे विशालजनसमूहस्य आगमनं जातम्, येन सर्वत्र उत्साहपूर्णं वातावरणं दृश्यं जातम्।
देवमोगरामाता काः?
देवमोगरामाता, या केषुचित् स्थानेषु पाण्डोरीमाता मोगलीमाता इति च कथ्यते, आदिवासीजनानां कुलदेवी इति पूज्यते। एषा सतपुडानर्मदाघाटीप्रदेशस्य आदिवासीसमुदायानां रक्षदेवी मन्यते। मान्यते अस्ति यत् सा वने, कृषौ, जनजातीयजीवने, संकटकाले च समुदायस्य रक्षां करोति। गुजरात-महाराष्ट्र-मध्यप्रदेश-राजस्थानराज्यानां भील, वसावा, कुकना, गामित, चौधरी इत्यादयः अनेकाः आदिवासीसमूहाः विशेषतः एतां देवीं उपासते।
देवमोगरामाता-मन्दिरस्य इतिहासः
देवमोगरामातुः मन्दिरं प्राचीनमास्थास्थलम् इति प्रसिद्धम्। स्थानीयमान्यतानुसारं बहूनि वर्षशतानि पूर्वं कश्चन तपस्वी देवीदर्शनं प्राप्य एतत् मन्दिरं संस्थापितवान्। प्रारम्भे एतत् प्राकृतिकं लघुस्थानम् आसीत्, पश्चात् श्रद्धालूनां समर्पणेन मन्दिररूपेण विकसितम्। प्रत्येकवर्षं अत्र विशालः आदिवासीमेलाः भविष्यति, यस्मिन् दूरदेशेभ्यः भक्ताः दर्शनार्थम् आगच्छन्ति। डेडियापाडा-सागबाराक्षेत्रे एतत् स्थानं आदिवासीसंस्कृतेः मुख्यं आध्यात्मिकं केन्द्रं मन्यते।
प्रधानमन्त्रिणा कृताः मंगलकामनाः
प्रधानमन्त्री मोदी मन्दिरं प्राप्य मातुः दर्शनं कृतवान्, पूजां च अर्चनां च समाहृतवान्, तथा प्रदेशस्य आदिवासीसमाजस्य देशस्य च मंगलाय प्रार्थनां कृतवान्। ततः परं सः डेडियापाडायां आयोजिते ‘आदिवासीगौरवदिवस’ कार्यक्रमे भागग्रहणाय प्रस्थितः।
---------------
हिन्दुस्थान समाचार