प्रधानमंत्री झारखंडस्य 25तमे स्थापना दिवसे राज्यवासिभ्योऽददात् शुभकामनाः,भगवान बिरसा मुंडा इत्यस्मै विहितं नमनम्
रांची,15 नवंबरमासः (हि.स.)।प्रधानमंत्री नरेन्द्र मोदी झारखंडस्य पंचविंशतितमस्थापनादिनोत्सवे राज्यवासिभ्यः शुभाशंसाः अददात्। देशस्य महान् स्वाधीनतासैनिकः भगवान् बिरस मुंडा तस्याः शतपञ्चाशत् जयंतीं स्मरन् तं प्रणनाम च कृतवान्। प्रधानमन्त्री एक्स इति
प्रधानमंत्री नरेंद्र मोदी की फाइल फोटो


रांची,15 नवंबरमासः (हि.स.)।प्रधानमंत्री नरेन्द्र मोदी झारखंडस्य पंचविंशतितमस्थापनादिनोत्सवे राज्यवासिभ्यः शुभाशंसाः अददात्। देशस्य महान् स्वाधीनतासैनिकः भगवान् बिरस मुंडा तस्याः शतपञ्चाशत् जयंतीं स्मरन् तं प्रणनाम च कृतवान्।

प्रधानमन्त्री एक्स इति सामाजिकमाध्यमे लिखितवान् यत् जनजातीयसंस्कृत्या समृद्धः गौरवशाली प्रदेशः झारखंड इत्यस्य सर्वे निवासिनः स्थापना दिवसस्य हार्दिकां शुभकामनां गृह्णन्तु। भगवान् बिरस मुंडा इति अस्याः भूमेः इतिहासः साहसस्य संघर्षस्य स्वाभिमानस्य च गाथाभिः पूर्णः अस्ति। अद्य अस्मिन् विशेषे अवसरे अहं राज्यस्य सर्वैः परिवारजनैः सह अस्याः प्रगतिः समृद्धिश्च भविष्यति इति प्रार्थये।

प्रधानमन्त्रिणा अन्यस्मिन् लेखे देशस्य महान् स्वाधीनतासैनिकः भगवान् बिरस मुंडा स्मृतः। तं प्रणम्य प्रधानमंत्री उक्तवान् यत् जनजातीयगौरवदिवसस्य अस्मिन् पावने दिने सम्पूर्णं राष्ट्रं मातृभूमेः स्वाभिमानस्य रक्षार्थं तस्य अतुलनीयम् योगदानम् श्रद्धया स्मरति। विदेशियाः शासनस्य अन्यायस्य विरुद्धं तस्य संघर्षः बलिदानं च सर्वासां पीढीनाम् प्रेरणां करिष्यति।

---------------

हिन्दुस्थान समाचार