Enter your Email Address to subscribe to our newsletters

सूरतम्, 15 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रः मोदी शनिवासरे अत्र आयोजिते सभासमये अवदत् यत् बिहारप्रदेशीयजनान् राजनीति शिक्षयितुं आवश्यकता नास्ति, अपितु ते जगतः राजनीति अपि बोधयितुं समर्थाः सन्ति। बिहारस्य प्रतिभा देशे विश्वे च सर्वेषु क्षेत्रेषु प्रकाशते, अस्यैव शक्त्याः परिणामः अद्यतनबिहारचुनावेषु एनडीएदलेन प्राप्ता ऐतिहासिकविजयः इति सः अवदत्।
प्रधानमन्त्री सूरत विमानस्थानस्य समीपे आयोजिते बिहारमूलजनानां सभायां एनडीएदस्याः प्रचण्डविजयस्य अनन्तरं भाषमाणः अवदत् यत् यदि सः सूरतात् प्रस्थितः स्यात् बिहारजनान् अभिनन्द्य विना, तदा तस्य यात्रा अपूर्णा इव अभविष्यत्। “अत्र गुजरातप्रदेशे विशेषतया सूरतनगरे वसतां मम बिहारीभ्रातॄणाम् अधिकार एवास्ति यत् अस्य विजयोत्सवस्य क्षणान् अहं स्वयम् आगत्य भवद्भिः सह विभजामि” इति सः अवदत्।
मोदी अवदत् यत् बिहारजनैः सह तस्य भावनात्मकसम्बन्धः नूतनः नास्ति। भारतस्य प्रत्येकः प्रदेशः प्रत्येकं स्थलं प्रत्येकः भाषाभाषी च जनः तस्य पूज्यः इति सः उवाच। “बिहारस्य गौरवकथा, प्रतिभा, सामर्थ्यं च अस्माकं सर्वेषां गर्वस्य विषयः” इति सः अवदत्।
सः गुजरातमाध्यमैः सह संवादे अवदत् यत् यदा बिहारस्य स्थापना शततमं वर्षं प्राप्नोति स्म तदा गुजरातसरकारा अपि सम्यक् आदरेण उत्साहेन च तस्य उत्सवम् आचरितवती।
प्रधानमन्त्री पुनरपि उवाच यत् बिहारस्य जनस्य राजनीति अध्यापनं न आवश्यकं, किन्तु ते जगति राजनीतिशिक्षणे समर्थाः एव। सः उक्तवान् यत् अस्मिन् चुनावे एनडीएदलेन महागठबन्धनं महता मतभेदेन पराजितम्, एतत् सूचयति यत् बिहारमतदातृभिः विकास इति मुद्दः एकमुख्येन समागतः।
“बिहारप्रदेशे विकासलालसा स्पष्टतया दृश्यते। कोविड्कालस्य कठिनतामपि राज्यजनाः उद्यमारम्भे अवसररूपेण उपयुज्यन्ते स्म, एष एव बिहारस्य वास्तविकशक्तिः। यत्र कुत्र गच्छेम तत्र सर्वत्र बिहारस्य प्रतिभा उज्ज्वलतया दृश्यते” इति सः अवदत्। सः उक्तवान् यत् अद्य बिहारं विश्वे स्वशक्त्या स्वकौशल्येन च विशेषतः प्रतिष्ठितम् अस्ति। अद्यतनचुनावाः दर्शयन्ति यत् बिहारप्रदेशः नवविकासस्य उच्चशिखरं स्पृशितुं निश्चयं कृतवान्।
प्रधानमन्त्री अवदत् यत् महिला युवा च मतदातृणां सुदृढसंयोजनं भावीभारतीयराजनीतेः नवं आधारं निर्मितवदिति। विपक्षदलानां विषये सः आरोपम् अकरोत् यत् केचन अतीते द्विवार्षिके काले जमानतीनेता बिहारप्रदेशे जातिवादस्य विषं प्रसारितवन्तः, किन्तु बिहारजनता तस्य विषस्य पूर्णतया निराकरणं कृतवती। “एष देशाय अत्युत्तमो संदेशः यत् राष्ट्रं जातिवादस्य प्राचीरं भङ्क्त्वा विकासमार्गेण गन्तुम् इच्छति” इति सः उवाच।
वक्फ् सम्पत्तीनां दुरुपयोगविषयं उद्दिश्य सः अवदत् यत् बिहारप्रदेशे अनेकवारं सार्वजनिकभूमयः अतिक्रमणेन वक्फ् सम्पत्तिरूपेण घोषिता अभवन्। तमिलनाडुप्रदेशे अपि एतादृशाः व्यवहाराः दृष्टाः। अस्माभिः वक्फ् विधये परिवर्तनानि कृतानि, किन्तु कश्चन जमानतीनेता तस्य विधेः प्रतियां भङ्क्त्वा अवदत् यत् सः बिहारप्रदेशे तं न प्रवर्तयिष्यति इति। बिहारमतदातृभिः अस्य साम्प्रदायिकविषस्य अपि पूर्णनिरासः कृतः इति सः उवाच।
प्रधानमन्त्री उवाच यत् बिहारविधानसभायां गतद्विवार्षिके काले अभद्रभाषा असंसदीयरूपाचारश्च बहुशः अभवत्। विशेषतः नीतिशकुमारनाम्नः प्रति अवमानजनका भाषा प्रयुक्ता, याम् न जनता न लोकतन्त्रः समंवृणोति इति सः अवदत्।
सः दलितसमाजे प्रभावसंपन्नाः अष्टत्रिंशत् स्थानानि उद्घोषयन् अवदत् यत् एनडीएदलेन तेषु चतुस्त्रिंशत् स्थानानि प्राप्तानि, एवं दलितजनाः मिथ्याप्रचारं कर्तॄन् स्पष्टतया निराकुर्वन्ति।
कांग्रेसदले प्रति तीक्ष्णप्रहारेण सः अवदत् यत् मुस्लिमलीगी माओवादी प्रवृत्तियुक्तां कांग्रेसं राष्ट्रं पूर्वमेव नकारितवदिति। कांग्रेसदले अपि एकः महान् वर्गः नामदारनेतृत्वस्य कार्यशैलीं दुःखेन पश्यति च वर्तमानस्थितेः विषादं वहति इति सः अवदत्।
“विपक्षस्य नेतारः स्वपराजयस्य कारणं न ज्ञातुं शक्नुवन्ति अतः सहजमार्गं गृह्णन्तः ईवीएमं निर्वाचनआयोगं मतदातापञ्जीं च दोषयन्ति” इति सः उक्तवान्।
प्रधानमन्त्री अवदत् यत् संसद्भवने युवा कांग्रेसतथा इन्डीगठबन्धनस्य सांसदाः तं सम्प्रति गत्वा वदन्ति यत् तेषां वक्तव्ये अवसरः न प्रदीयते यतः तेषां नेतारः सर्वविषये “संसदं तालयन्तु” इति आचरन्ति। “ते स्वमतदातॄन् उत्तरं दातुं न शक्नुवन्ति अतः तेषां चिन्ता वर्धते” इति सः अवदत्।
मोदी अवदत् यत् एतादृशे काले एनडीएदस्याः उत्तरदायित्वं अधिकं जायते। “अस्माभिः विकसितभारतस्य संकल्पः सिद्धीकर्तव्यः। स्वदेशी आत्मनिर्भर भारतं विकसित भारतं च इत्येताः भावनाः विपक्षनेतॄणां वक्त्रात् न निष्पद्यन्ते यतः तेषां प्राथमिकता राष्ट्रं नास्ति” इति सः उक्तवान्।
अन्ते प्रधानमन्त्रिणा अवदत् यत् बिहारगुजरातयोः जनताः जानीते यत् अस्माकं पक्षस्य मूलमन्त्रः राष्ट्रविकास एव। “अस्माकं नित्यं मिशनं भारतस्य विकास एव आसीत् अस्ति च भविष्ये अपि तथा एव भविष्यति” इति सः समाप्नोत्।
-----------
हिन्दुस्थान समाचार