पाकिस्तानस्य गृहमंत्री वाना कैडेटमहाविद्यालयस्य भ्रमित्वा सुरक्षा बलानां त्वरितकार्यवाही प्रशंसिता
इस्लामाबादम्, 15 नवंबरमासः (हि.स.)।पाकिस्तानदेशस्य गृहकार्यमन्त्रिणः मोहसिन नकवी इति शनिवासरे दक्षिणवजीरिस्तानप्रदेशस्य वाना इति स्थाने स्थितं कैडेट् कॉलेज् इति संस्थानम् अवलोकयितुं गतः। अस्यां सप्ताहे आरम्भे जातस्य आत्मघातिबमविस्फोटस्य कारणेन षट्
पाकिस्तानी गृहमंत्री मोहसिन नकवी


इस्लामाबादम्, 15 नवंबरमासः (हि.स.)।पाकिस्तानदेशस्य गृहकार्यमन्त्रिणः मोहसिन नकवी इति शनिवासरे दक्षिणवजीरिस्तानप्रदेशस्य वाना इति स्थाने स्थितं कैडेट् कॉलेज् इति संस्थानम् अवलोकयितुं गतः। अस्यां सप्ताहे आरम्भे जातस्य आत्मघातिबमविस्फोटस्य कारणेन षट् जना घायलाः अभवन्, किन्तु सुरक्षाबलानां त्वरितकर्मणा महद् विघटनं नाभवत्।

शिन्हुआ समाचारसंस्थायाः वृत्तान्तानुसारं नकवी तस्मिन् दौरे सुरक्षाबलानां शीघ्रप्रतिक्रियायाः प्रशंसा कृत्वा अद्यतनैः आक्रमणैः अफगानदेशीयनागरिकानां संलिप्तता आरोपितवान्।

कॉलेजमध्ये नकवी स्थानीयैः अधिकारिभिः सुरक्षानायकेभिः च सह तं प्रदेशं निरीक्षितवान् यत्र सुरक्षाबलैः संशयितः आत्मघाती आक्रमणकर्ता हतोऽभवत्, येन कोऽपि जनहानिः न अभवत्। सुरक्षाधिकारीणां विस्तृतविवरणेन उक्तं यत् आक्रमणकर्ता अफगाननागरिकः टीटीपी इति तहरीक् ए तालिबान् पाकिस्तानसंघटनस्य सदस्यः आसीत्।

अनन्तरं नकवी माध्यमैः सह उक्तवान्— “सुरक्षाबलानां सज्जनतया एषः प्रयासः निष्फलितः, किन्तु एतत् प्रदेशे वर्धमानस्य उग्रवादस्य सूचकः।” सः इस्लामाबादे मंगलवासरे जातं अन्यं आत्मघातिघटनां अपि स्मारितवान् यत्र द्वादशजनाः मृता अभवन्। उभयोः आक्रमणयोः अफगाननागरिकानां सहभागिता आसीत् इति तेन उक्तम्। “उभयोः विस्फोटयोः अफगाननागरिकैव कर्तारः आसन्” इति च सः अवदत्।

पाकिस्तानसरकारा एतानि आक्रमणानि अफगानस्थानात् संचालितैः आतंकजालैः सम्बन्धितानि इति मन्यते, येन सीमासु तणावः वर्धते। नकवी अवदत् यत् सरकारः विद्रोहिणः प्रति कठोरान्याः कार्याणि निरन्तरं करिष्यति सीमासुरक्षायै च अतिरिक्तसाधनानि प्रदास्यति।

दौरसमये सः कॉलेजस्य छात्रैः अन्यैः कर्मचाऱैः च सह मिलित्वा तान् आश्वासयामास यत् तेषां सुरक्षा सरकारस्य प्राधान्यविषयः। शिक्षासंस्थानेषु लक्ष्यीकृतैः आक्रमणैः रक्षणार्थं विशेषउपायाः अपि भविष्यति।

एतस्मिन्नेव समये पाकिस्तानप्रधानमन्त्राः शहबाज शरीफ इति नकवीदौरस्य उल्लेखं कृत्वा उक्तवान् यद् “विद्रोहिणः प्रति संघर्षे कापि शैथिल्यता न भविष्यति।” अस्य दौरस्यान्तर्गतं वाना प्रदेशे शान्तिस्थापनायाः प्रयत्नाः, यत्र गतमासेषु विद्रोहीकृत्याः वर्धिताः।

---------------

हिन्दुस्थान समाचार