राष्ट्रपतिः, उपराष्ट्रपतिः लोकसभाध्यक्षश्च संसद परिसरे भगवान बिरसा मुंडा इत्यस्मै पुष्पांजलिम् अर्पितवान्
नव दिल्ली, 15 नवंबर (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु उपराष्ट्रपतिः सभापतिश्च सीपी राधाकृष्णनः लोकसभाध्यक्षः ओम् बिर्ला संसदीयकार्यनिधिः किरेन रिजिजू राज्यसभायाः उपसभापतिः हरिवंशः सांसदाः पूर्वसांसदाः अन्ये च गणमान्यव्यक्तयः इति सर्वे शनिवासरे
राष्ट्रपति द्रौपदी मुर्मु, उपराष्ट्रपति सी. पी. राधाकृष्णन, लोकसभा अध्यक्ष ओम बिरला, संसदीय कार्य मंत्री किरेन रिजिजू, राज्यसभा के उपसभापति हरिवंश  शनिवार को संसद परिसर स्थित प्रेरणा स्थल पर भगवान बिरसा मुंडा की जयंती के अवसर पर उनकी प्रतिमा के समक्ष


नव दिल्ली, 15 नवंबर (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मु उपराष्ट्रपतिः सभापतिश्च सीपी राधाकृष्णनः लोकसभाध्यक्षः ओम् बिर्ला संसदीयकार्यनिधिः किरेन रिजिजू राज्यसभायाः उपसभापतिः हरिवंशः सांसदाः पूर्वसांसदाः अन्ये च गणमान्यव्यक्तयः इति सर्वे शनिवासरे संसद्परिसरे स्थिते प्रेरणास्थले भगवान्बिर्समुंडस्य जयंती जनजातीयगौरवदिवसस्य अवसरस्य निमित्तं तस्य प्रतिमायां पुष्पांजलिं अर्पितवन्तः।

पूर्वमेव राष्ट्रपति मुर्मु एक्स इति माध्यमे संदेशं लिखितवती, सर्वेभ्यः झारखण्डराज्यस्थापनायाः रजतजयंती निमित्तं हार्दिकशुभाशयाः। भगवान्बिर्समुंडस्य अस्यां भूमौ वसन्तः प्रतिभाशालिनः कर्मठाश्च जनाः राज्यस्य देशस्य च गौरवं वर्धितवन्तः। प्राकृतिकसंपदाभिः समृद्धं तद्राज्यं राष्ट्रस्य विकासे महत्वपूर्णं योगदानं प्रदत्तवती। अत्रस्थितस्य जनजातीयसमुदायस्य समृद्धा लोककलाः देशविदेशयोः प्रतिष्ठां प्रापितवन्तः। अत्रैव स्थितैः शूरवीरैः भारतमातुः सेवार्थं अनुपमानि उदाहरणानि प्रदत्तानि। मम मंगलकामना यत् झारखण्डराज्यम् अग्रे अग्रे प्रगतिपथे गच्छतु तस्य सर्वे निवासिनः उज्ज्वलभविष्यं प्राप्नुयुः।

उपराष्ट्रपतिः राधाकृष्णनः अपि एक्स इति माध्यमे लिखितवान, महान् आदिवासीस्वतंत्रतासेनानी धरतीआबा बिर्समुंडाय आज्ञायां तस्य जयंतीं प्रति मम विनम्रश्रद्धांजलिः। धरतीआबा भगवान्बिर्समुंडाः पञ्चविंशतिवर्षपर्यन्तमल्पकालं जीवन् अपि देशभक्तेः यां ज्वलन्तीं प्रेरणां उत्पादितवान तस्या प्रभावः आगामिपीढीनां यावत् द्विसहस्रपञ्चशतानि वर्षाणि अपि दीर्घकालं तिष्ठति इति वक्तुं युक्तम्। आगच्छन्ति जनाः गच्छन्ति जनाः परं धरतीआबस्य अन्येषां च आदिवासीस्वतंत्रतासेनानिनां विरासत् सर्वदा अविच्छिन्ना भविष्यति।

लोकसभाध्यक्षः ओम् बिर्ला एक्स इति माध्यमे लिखितवान, स्वतंत्रतासंग्रामस्य अद्वितीयः सेनानी आदिवासीअस्मिताया स्वाभिमानस्य च अमरप्रतीकः धरतीआबा भगवान्बिर्समुंडस्य शतपञ्चाशदधिकजयंती अवसरस्य निमित्तं विनम्रश्रद्धांजलिः तथा देशवासिभ्यः जनजातीयगौरवदिवसस्य हार्दिकशुभकामनाः। सीमितेषु साधनेषु वसन् अपि जलजंगलजमीनाधिकाराणां संरक्षणार्थं यः साहसिकसंघर्षः तेन कृतः सः विदेशीशासनस्य विरुद्धम् एकः प्रज्वलितक्रान्तिरूपेण समुत्थितः येन देशव्यापि स्वतंत्रताचेतना प्रसारिताभूत्। शोषितानां वंचितानां तथा आदिवासीसमाजस्य मुखरं स्वरूपं भूत्वा बिर्समुंडेन स्वसंकल्पेन त्यागेन अद्भुतनेतृत्वेन च असंख्येभ्यः युवकेभ्यः राष्ट्रीयभावनां आत्मगौरवं न्यायदीप्तिं च प्रज्वालितवती। तस्य जीवनं राष्ट्रस्य स्मृतौ सदैव प्रेरणास्रोतं स्थास्यति अस्मान् कर्तव्यनिष्ठायाः सामाजिकन्यायस्य सांस्कृतिकगरिमायाश्च मार्गे अनवरतं प्रेरयिष्यति।

राष्ट्रहितस्य जनजातीयोत्थानस्य स्वाभिमानस्य च कारणं यः तस्य अद्वितीयः संघर्षः सः अस्मान् सदैव प्रेरयति। भगवान्बिर्समुंडः येन उलगुलान नाम क्रान्तिः ब्रिटीशशासनस्य विरोधे कृतः सः प्रतिरोधस्य स्वतंत्रतायाः च प्रतीकः जातः। तेन प्रदर्शितं दूरदर्शिनीत्वं राष्ट्रीयजागरूकतां चेतयामास। तस्य विरासत् अद्यापि भारतस्य जनजातीयसमुदायैः श्रद्धापूर्वकं गौरवपूर्वकं च स्मर्यते। वर्षे 2021 आरभ्य नवंबर मासस्य पञ्चदशदिने जनजातीयगौरवदिवस इति उत्सवः आचर्यते येन जनजातीयस्वतंत्रतासेनानिनां बलिदानानि सम्मान्यन्ते। जनजातीयसमुदायैः भारतस्य स्वतंत्रतासंग्रामे महत्वपूर्णं योगदानं दत्तम् ते बहुषु क्रान्तिकार्येषु सहभागित्वा देशहितं संवर्धितवन्तः। अयं दिवसः तेषां समृद्धइतिहासस्य संस्कृतेः धरोहरस्य च उत्सवः अस्ति। देशव्यापी तेषां योगदानस्य एकता गौरव सम्मानानि च प्राकट्यन्ते।

-----------

हिन्दुस्थान समाचार