रक्षामन्त्री राजनाथः सिंहः भारतीय-जनता-दलस्य कार्यकर्तृभिः सह संवादं कृतवान्
लखनऊनगरम्, 15 नवम्बरमासः (हि.स.)। लखनऊ-नगरस्य सांसदः एवं केन्द्रीय-रक्षा-मन्त्री राजनाथः सिंहः द्विदिवसीय-भ्रमणे शनिवासरे लखनऊम् आगच्छत्। चौधरी चरण सिंह अन्तरराष्ट्रीय-विमान-पत्तनम् आगत्य रक्षा-मन्त्रिणः राजनाथस्य सिंहस्य स्वागतं उपमुख्यमंत्री ब्रज
कार्यकर्ताओं से संवाद करते राजनाथ सिंह


राजनाथ सिंह का स्वागत करते उप मुख्यमंत्री ब्रजेश पाठक


लखनऊनगरम्, 15 नवम्बरमासः (हि.स.)। लखनऊ-नगरस्य सांसदः एवं केन्द्रीय-रक्षा-मन्त्री राजनाथः सिंहः द्विदिवसीय-भ्रमणे शनिवासरे लखनऊम् आगच्छत्। चौधरी चरण सिंह अन्तरराष्ट्रीय-विमान-पत्तनम् आगत्य रक्षा-मन्त्रिणः राजनाथस्य सिंहस्य स्वागतं उपमुख्यमंत्री ब्रजेशः पाठकः तथा भारतीय-जनता-पक्षस्य महानगर-अध्यक्षः आनन्दः द्विवेदी इत्यस्य नेतृत्वे भाजपा-कार्यकर्तृभिः कृतम्।

अनन्तरं राजनाथः सिंहः कैंट्-विधानसभायाः कैंट्-मण्डल-4 इत्यत्र वरिष्ठ-कार्यकर्ता-जन-संवाद-कार्यक्रमे सम्मिलितः अभूत्। अस्मिन् अवसरि राजनाथः सिंहः पक्षस्य कार्यकर्तृभिः सह विभिन्न-विषयेषु संवादम् अकुर्वत्। रक्षा-मन्त्रिणा भगवान् बिरसा-मुण्डस्य जयन्ती-अवसरे तेषां प्रति नमस्करणं कृत्वा उक्तं यत्— तेषां जीवनम् केवलं संघर्ष-कथामात्रं न, अपितु साहसस्य, स्वाभिमानस्य, जनजातीय-समाजस्य अधिकार-आन्दोलनस्य च सम्बद्धम् एकं ऐतिहासिकं अध्यायम् अस्ति। भगवान् बिरसा-मुण्डस्य जीवनं आगामि-पीढीं अन्यायस्य विरुद्धे संघर्षं कर्तुं, राष्ट्रहिते, कर्तव्य-पथे च चलितुं निरन्तरं प्रेरयिष्यति।

तेन उक्तं यत् बिरसा-मुण्डस्य जीवनम् साहस-स्वाभिमान-जनजातीय-अधिकार-आन्दोलन-संबद्धम् ऐतिहासिकम् अध्यायम् अस्ति। भगवान् बिरसा-मुण्डस्य जीवनं भविष्यत्-पीढीनां अन्याय-विरोधि-संघर्षे राष्ट्रहित-कर्तव्य-पथे च प्रवर्तनाय नित्यं प्रेरणां दास्यति।

अस्मिन् अवसरि लखनऊ-नगर्या महापौरः सुषमा खर्कवाल, भाजपा-महानगर-अध्यक्षः आनन्दः द्विवेदी, विधान-मण्डल-परिषद्-सदस्यः मुकेशः शर्मा, विधायकः ओ.पी. श्रीवास्तवः, पूर्वविधायकः कैंट् सुरेशः तिवारी, पूर्व-उपाध्यक्षः छावनी-परिषदः प्रमोदः शर्मा, मण्डल-अध्यक्षा रूपा देवी, कैंट्-मण्डलस्य सर्वे वरिष्ठ-कार्यकर्तारः, पदाधिकारीणः अन्ये च गण्यमानवः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता