Enter your Email Address to subscribe to our newsletters

- जनजातीयगौरवदिवसे गृहप्रवेशः भविष्यति
श्योपुरम्, 15 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य श्योपुरजनपदे अद्य शनिवासरे धर्ती आबा भगवान् बिरसामुण्डस्य १५०-याः जयन्त्याः अवसरे आयोजिते जनजातीयगौरवदिवसे साढेसप्तसहस्राधिकाः आदिवासीपरिवाराः गृहेप्रवेशं करिष्यन्ति। जिलाधिपस्य जिलामजिस्ट्रेटस्य अर्पितवर्मस्य निर्देशनस्य अधीनम् पीएम-जनमन-योजना अन्तर्गतं लाभान्विताः एते आदिवासीपरिवाराः स्वीयं नूतनगृहं प्राप्स्यन्ति। एतस्मिन् विषये ग्रामपंचायतीषु गरिमायुक्तकार्यक्रमस्य आयोजनसमेतं हितग्रहिभ्यः गृहप्रवेशस्य निर्देशाः दत्ताः।
जिलापंचायत-मुख्यकार्यापालिका (CEO) सौम्या आनन्द उक्तवती यत् पीएम-जनमन-आवास-योजना अन्तर्गतं पूर्णेषु आवासेषु स्थितानां हितग्रहिणां जनजातीयगौरवदिवसस्य अवसरपर गृहप्रवेशः क्रियते। अस्याः अन्तर्गतं श्योपुरजिले साढेसप्तसहस्राधिकाः आदिवासीपरिवाराः सन्ति, येभ्यः नवीनगृहेषु गृहप्रवेशः करिष्यते।
सा अपि अवदत् यत् जनपद-पंचायत-श्योपुर अन्तर्गतं १८००, करहलस्य अन्तर्गतं ३३००, तथा विजयपुरस्य अन्तर्गतं २४०० आदिवासी-हितग्राहिणः गृहप्रवेशं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता