राज्यस्तरीयजनजातीय-गौरवदिवससमारोहे — मुख्यमन्त्राः अद्य ८७ कोटि रूप्यकाणां विकास-कार्याणां लोकार्पणं शिलान्यासं च करिष्यति
जयपुरम्, 15 नवंबरमासः (हि.स.)।मुख्यमंत्री-भजनलाल-शर्मा अद्य भगवान् बिरस-मुण्डस्य १५०-तमि जयंत्यां डुङ्गरपुरे आयोजिते राज्यस्तरीये जनजातीय-गौरव-दिवस-समारोहे सहभागी भविष्यन्ति। शर्मा एतस्मिन् अवसरे जनजातीय-समुदायानां विकास-कल्याणाभ्यां सम्बद्धानां ६२
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 15 नवंबरमासः (हि.स.)।मुख्यमंत्री-भजनलाल-शर्मा अद्य भगवान् बिरस-मुण्डस्य १५०-तमि जयंत्यां डुङ्गरपुरे आयोजिते राज्यस्तरीये जनजातीय-गौरव-दिवस-समारोहे सहभागी भविष्यन्ति। शर्मा एतस्मिन् अवसरे जनजातीय-समुदायानां विकास-कल्याणाभ्यां सम्बद्धानां ६२ कोटि रूप्यकाणां मूल्यकानां ३१ कार्याणां शिलान्यासं तथैव २५ कोटि रूप्यकाणां मूल्यकानां ३१ कार्याणां लोकार्पणं करिष्यन्ति। तस्मिन् समये कृषकानां जनजातीय-छात्र-छात्रिणां च कृते २०४ कोटि रूप्यकाणां राशिं प्रत्यक्ष-हित-हस्तान्तरण-प्रणाल्या (DBT) प्रेषयिष्यन्ति। मुख्यमंत्री एतेन अवसराणि प्रधानमन्त्रिणा नरेन्द्र-मोदीना गुजरात-प्रदेशे आयोजिते राष्ट्रिये कार्यक्रमे विडियो-संवाद-माध्यमेन संयोजिताः भविष्यन्ति।

शर्मा शनिवासरे मध्याह्ने राज्यस्तरीय-समारोहतः ‘सिपेट्’-जयपुर-केन्द्रे २० जनजाति-युवानां कौशल-विकासार्थम् ‘असिस्टेण्ट् मशिन्-ऑपरेटर् इन्जेक्शन-एक्सट्रूजन’ नामकं विनामूल्य-कौशल-प्रशिक्षणम् आरप्स्यति। एवं ते आरकेसीएल-संस्थया जनजाति-युवानां संगणक-कौशल-वृद्ध्यर्थम् उदयपुर-डूंगरपुर-बांसवाडा-स्थानेषु स्थितेषु त्रिषु प्रशिक्षण-ज्ञान-केन्द्रेषु RS-CIT-पाठ्यक्रमस्य उद्घाटनं करिष्यति। तदा च जनजाति-भवने जयपुरे IIT-JEE, NEET प्रवेश-परीक्षाणां तथा अन्यासां प्रतियोगी-परीक्षाणां च कृते ६० छात्राणां आवासीय-श्रेण्याः आरम्भं करिष्यन्ति।

मुख्यमंत्री एतेषु कार्येषु १२ सहस्र जनजाति-छात्र-छात्राभ्यः वसन-सामग्री-लेखन-सामग्रीादीनां प्रदाने ४ कोटि ८ लक्ष रूप्यकाणां राशिं हस्तांतरयिष्यन्ति। शर्मा रबी २०२५-२६ वर्षस्य कृते ५० सहस्र जनजाति- कृषकेभ्यः ३ कोटि १४ हजार रूप्यकाणां मूल्यकानां विनामूल्य-हाइब्रिड्-शाक-बीज-मिनिकिट्-प्रदर्शनम् जैविक-आदान-वितरणं च करिष्यति।

मुख्यमंत्री कृषि-उद्यान-विभागयोः नानायोजनानां अन्तर्गतम् लाभार्थी-कृषकान् प्रति २०० कोटि रूप्यकाणां अनुदान-राशिं DBT-माध्यमेन प्रेषयिष्यन्ति। अस्य फलरूपेण फार्म्-पाण्ड्, डिग्गी, पाइप्-लाइन्, तारबन्दी, कृषि-यन्त्राणि, गोवर्धन-उर्वरक-योजना, वर्मीकम्पोस्ट्, ड्रिप्-मिनि-फव्वारा, न्यून-व्ययेन प्याज-भण्डारण-कक्षः, सौर-पम्प्-संयन्त्राणि, छात्राणां प्रोत्साहन-राशिः, फव्वारा-संबद्ध-योजनाः इत्यादयः कृषकाः लाभं प्राप्स्यन्ति। मुख्यमंत्री अस्मिन् समये PM-KUSUM-B विभागस्य सौर-ऊर्जा-संयन्त्र-परियोजनायाः अधीनम् २ सहस्र प्रशासनिक-स्वीकृतयः अपि प्रकाशितयिष्यन्ति।

प्रधानमन्त्री नरेन्द्र-मोदी भगवान् बिरस-मुण्डस्य १५०-तमि जयंत्याः अवसरि गुजरातस्य नर्मदा-जिलायां आयोजिते राष्ट्रिये समारोहे सहभागी भविष्यन्ति। एतस्मिन् अवसरि ते ९७०० कोटि रूप्यकाणां मूल्यकानां विविध-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यन्ति। तेन जनजातिसमुदायानाम् उत्थानाय प्रदेशस्य ग्राम्य-दूरदराजप्रदेशेषु आधारभूत-सुविधा-विकास-परियोजनाः अपि प्रदास्यन्ति।

मुख्यमन्त्रिणा जनजातीय-गौरवदिवससमारोहे — शिक्षाक्षेत्रे, उन्नतकृषिक्षेत्रे, कलासंस्कृतिविभागे, महिला-उद्यमिता-क्षेत्रे, क्रीडा-क्षेत्रे च विशिष्टं कार्यं कृतवन्तः— एतेभ्यः ‘जनजातीयगौरवसम्मानः’ दत्तः भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता