विचारपूर्वक कृतः वित्तनिवेशः जीवननिर्वहणे सहायकरः सिद्ध्यति इति सर्वेक्षणम्
Survey on career investment of youth
न्यूज से जुड़ा एक कैरिकेचर।


मुंबईनगरम्, 15 नवंबरमासः, (हि. स.)। जीवने कुलकर्तव्यानि प्रायः तस्मिन् समये आगच्छन्ति, यदा भवान् स्वयम् आत्मानं व्यवसायाय स्थापितुं प्रयासं करोति। तादृशे काले यदि वित्तस्य उपयोगः सम्यक्-विचारपूर्वकं तथा उद्देश्येन सह क्रियते तर्हि सः आवश्यकता-पूर्तिं कृत्वा व्यक्तिगतरूपेण च व्यवसाय-विकासे सहायकरूपेण भवति। एताः उक्तयः व्यवसायसंबद्धे सर्वेक्षणे प्रकाशिताः। ‘एमपॉकेट्’ इति सर्वेक्षणस्य अनुसारम् भारतस्य लगभग् दशांश-युवकाः अधुना ऋणं (क्रेडिट्) स्वातन्त्र्य-उपार्जने, सृजनात्मक-प्रकल्पेषु वा लघु-वाणिज्येषु निवेशयन्ति, यत् दर्शयति यथा वित्तीय-सुलभता राष्ट्रस्य उद्यमिता-उत्साहं दृढं करोति। वृत्तान्ते निर्दिष्टं यत् भारतस्य 21.1 प्रतिशत-युवकाः उत्कौशल-सम्पादनार्थं वा प्रावेशिक-विकासार्थं ऋणस्य उपयोगं कुर्वन्ति, यदा 16.5 प्रतिशत-युवकाः शिक्षायां निवेशं कुर्वन्ति। सर्वेक्षणस्य नव्यतमानि निष्कर्षाणि दर्शयन्ति यत् 26.3 प्रतिशत-युवकाः अद्यापि आरोग्य-सेवायै तथा 12.4 प्रतिशत-युवकाः आपत्कालेषु ऋण-निर्भराः भवन्ति। भारतस्य बहवः युवकाः अधुना ऋणस्य उपयोगं स्व-निवेशाय दीर्घकालिक-विकासाय च कुर्वन्ति, यः परिवर्तनः उत्तरदायित्वस्य सशक्तीकरणस्य च दिशि प्रचलितः दृश्यते।

अस्मिन् सर्वेक्षणे 63 प्रतिशत-भारतीय-युवकाः अवदन् यत् ऋणं तेषां वित्ते अधिकं नियन्त्रणम् अनुभवयति। अत्यधिकं त्रिंशद्वयः (३०) वर्षात् अल्पवयस्काः युवकाः वित्तं स्वामित्वभावेन सशक्तीकरणेन च स्वीकुर्वन्ति। सर्वेक्षणे कथितम् यत् नवनगरम् प्रायः व्यवसाय-अवसरान्, उच्च-शिक्षां वा स्व-शक्तेः अन्वेषणस्य अवसरं ददाति। तादृशे परिस्थितौ वित्तीय-तयारी-सहितं विचारपूर्णं निवेशितं धनं जीवन-निर्वहणं प्रति अत्यन्तं सहायकरूपेण सिद्धम्।

हिन्दुस्थान समाचार / अंशु गुप्ता