Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 15 नवंबरमासः (हि.स.)।चतुर्थबालमेलायां नगरस्य विविधविद्यालयेषु विशेषबालयः शनिवासरे स्वकीयं प्रतिभां च कल्पनाशीलतां च प्रकटयित्वा प्रसिद्धिं प्राप्नुवन्। स्कूल् ऑफ् होप्, आशाकिरण, पाथ्, स्टार्ट्, जीविका, चेशायर् होम्, स्कूल् ऑफ् जॉय, ज्ञानोदयः च पीएएमएचजे च बालाः मेलायां भागं गृह्णीते तथा चित्रकर्मे व्यस्ताः आसन्। मेलायाः वातावरणं विशेषं आसन्। वृद्धा आयुष्यमती विशेषबालिका सर्वेभ्यः “गुड् मार्निंग्” इत्युक्तवती। आरम्भे कश्चन प्रत्युत्तरं न प्राप्तम्, किन्तु शनैः शनैः बालाः परस्परं प्रत्युत्तरं ददत्त। तृतीयवारं उक्ते तयोः उत्तरं द्वयोः बालकयोः प्राप्तम्। बालिका हर्षेण चित्रकर्मणि निमग्ना अभवत्।
मुख्यमञ्चे उपविष्टाः बालाः चित्रकर्म कृत्वा। बालाः परस्परं संवादं कुर्वन्ति, कदाचित् विवादं कुर्वन्ति, कदाचित् सहकार्यं अपि कुर्वन्ति। एकः बालकः उच्यते – “कलराः केवलं दश मात्राः”, तर्हि अन्यः तस्यै पञ्चदश कलरान् प्रदर्शयति, “आवश्यकं चेत् ग्रहीतुं शक्नोति” इति उक्त्वा। शनैः शनैः बालाः परस्परं गणना कुर्वन्तः कलराणि साझा कुर्वन्ति, स्वचित्राणि निर्मायन्ति।
बालाः यत् किम् अकृशन्ति वा अवगतम्, तद् चित्रेषु प्रकटितम्। चित्रकर्मात् अनन्तरं बालाः मेलायाः स्तालानि भ्रमन् रमणीयं अनुभवामासुः। अस्मिन्समये तेषां उत्साहः, संवादः हास्यं च सर्वान् मन्त्रमुग्धान् कृतवन्ति। बालमेलः बालानां सृजनशीलता च परस्परसंवादस्य जीवितदर्शनीयं उदाहरणं अभवत्, यत्र प्रतियः विशेषबालकः स्वकलां चिन्तां च माध्यमेन स्ववर्णीनं जगत् प्रस्तुवन्ति।
---------------
हिन्दुस्थान समाचार