Enter your Email Address to subscribe to our newsletters

-अखिलभारतीयविद्यार्थिपरिषदः ७१तमं राष्ट्रिय-अधिवेशनम् — उद्घाटनं मुख्यमंत्री धामी कृत्वा, राष्ट्रिय-सामाजिक-शैक्षिक विषयेषु चर्चाः
देहरादूनम्, 15 नवंबरमासः (हि.स.)। अभाविप ७१तमं राष्ट्रीय-अधिवेशनम् — देवभूमौ प्रथमं छात्र-शिक्षाविद् समागमः।
अखिल-भारतीय-विद्यालयी-परिषद् (अभाविप) अस्मिन वर्षे ७१तमं राष्ट्रीय-अधिवेशनं आयोजयितुं सिद्धताप्रारम्भ कृतवती। देवभूमौ उत्तराखण्डे प्रथमवारं विद्यार्थिनः शिक्षाविदः च एकत्र समागमिष्यन्ति। अधिवेशनं सामाजिक, शैक्षिक च विषयेषु चर्चासत्रे केन्द्रितं भविष्यति। अधिवेशनं देहरादून-परेडमैदाने २८–३० नवम्बर २०२५ पर्यन्त आयोज्यते। उद्घाटनं मुख्यमंत्री पुष्कर सिंह धामी कृत्वा कार्यक्रमस्य विधिवत् आरम्भः भविष्यति।
उत्तराखण्ड-प्रदेशस्य पदाधिकारी अधिवेशन-तैयारीषु सक्रियाः सन्ति। परेड-मैदाने अस्थायि रूपेण ‘भगवान् बिरसा मुंडा नगर’ निर्मितम्। सम्मेलनमध्ये नव निर्वाचितः राष्ट्रीय-अध्यक्षः प्रोफेसर रघुराज किशोर तिवारी तथा पुनः महामन्त्री पदे नियुक्तः प्रोफेसर वीरेंद्र सिंह सोलंकी सहित अन्याः पदाधिकारी भविष्यतः कार्यकालाय शपथं ग्रहिष्यन्ति।
अधिवेशनं मध्ये देशस्य विभिन्न भागतः २,००० छात्र-शिक्षक कार्यकर्ता सहभागी भविष्यन्ति। त्रिदिनीय-अधिवेशनस्य सहभागिनः शिक्षा क्षेत्रे समसामयिक परिवर्तनेषु चर्चां करिष्यन्ति, एवं संगठनात्मक, रचनात्मक, आंदोलनात्मक लक्ष्यानि च निर्धर्तुं मंथनं करिष्यन्ति।
प्रदेश-अध्यक्षः डॉ. जेपीभट्ट उक्तवान् यत् एबीवीपी देशस्य प्राचीनतम् छात्र-संगठनेभ्यः एकं अस्ति, यस्य स्थापना ९ जुलाई १९४९ तमे आसीत्। देहरादून-अधिवेशनं सामाजिक, शैक्षिक च राष्ट्रिय विषयेषु चर्चासत्राणि आयोजितानि। संगठनं भारतीय-दर्शनस्य माध्यमेन नवाचारस्य प्रवर्तनाय अपि अग्रे गच्छति।
प्रदेश-मन्त्री ऋषभरावतः उक्तवान् यत् देशस्य विविध भागतः २,००० छात्र-शिक्षाविद् अधिवेशनं सहभागी भविष्यन्ति। युव-विद्यार्थिनः अस्मिन देवभूमौ प्रथमं समागमिष्यति। अभाविप उत्तराखण्ड-अधिवेशनस्य प्रतीक चिह्नम् एवं पोस्टर प्रकाशिताः। अधिवेशन-स्थले परेड-मैदाने ७१ वेदपाठी पुरोहितैः वैदिक-वेदा-मन्त्रैः भूमिपूजनं च संपन्नम्।
-----
हिन्दुस्थान समाचार / Dheeraj Maithani