Enter your Email Address to subscribe to our newsletters

- केंद्रीय संस्कृति एवं पर्यटन मंत्री अवदत्, बिहारे असत्यनकारयोः राजनीतिं जनता निरस्तवती
जोधपुरम्, 15 नवम्बरमासः (हि.स.)।
केंद्रीयसंस्कृतितथातुरिज्यमन्त्रिणा गजेन्द्रसिंहेन उक्तं यत् मिथ्यानां आख्यानानां निर्माणेन मत्स्यापनस्य अभिप्रायेण यत् निरर्थकं निराधारं चोपालम्भप्रदर्शनं संवैधानिकसंस्थाः विषये बहुविधभ्रमजालप्रसारणं च यैः कृतं तस्य जनाः अधुना स्वीकर्तुं न समर्था इत्येतत् बिहारनिर्वाचनफलेन देशस्य पुरतः सुस्पष्टं जातम्। शनिवासरे स्वगृहनगरं प्राप्तः सः बिहारनिर्वाचनस्य परिणामानां विषये माध्यमैः सह संवादे अवदत् यत् भारतीयजनतापक्षस्य एनडीए इति गठबन्धनस्य च सर्वे अपि घटकदला एकतां प्रदर्शयन्तः परस्परं संगठनात्मकशक्तिं यथायोग्यं प्रयुज्य निर्वाचने सम्यक् स्पर्धितवन्तः। तेन सह बिहारनिर्वचने प्रधानविषयः यः अभवत् स जंगलराज इति विकासवाद इति चाभूत्। एतयोः मध्ये जनाः निर्णयं कर्तुं प्रवृत्ताः। जनाः प्रचण्डबहुमतं एनडीए पक्षाय दत्त्वा स्पष्टरूपेण अवदन् यत् अधुना अस्मिन् देशे यदि काचित् राजनीति महत्वपूर्णविषयः भविष्यति तर्हि स केवलं विकासाधारितः एव भविष्यति।
शेखावतेन उक्तं यत् सामान्यतः देशे बहवः दृष्टान्ताः दृश्यन्ते यत्र परिवर्तनार्थं जनाः गृहेभ्यः निर्गत्याधिकं मतदानं कृतवन्तः। परन्तु अस्यां वेलायां प्रथमवारं देशस्य जनाः नकारात्मकराजनीतिं कुर्वन्तः मिथ्याचरितराजनीतिं कुर्वन्तश्च ये जनाः आसन् तान् प्रत्युत्तरं दातुं सरसरीत्या औसताकारात् बहुतरं मतदानं कृत्वा प्रचण्डबहुमतेन एनडीए सरकारं स्थापयित्वा एतद् अवदन् यत् अधुना अस्मिन् देशे मिथ्यायाः राजनीतेः स्थानं न अवशिष्यते। विपक्षविषये शेखावतेन उक्तं यत् काङ्ग्रेसपक्षस्य आरजेडी पक्षस्य च नेतारः येन प्रकारेण निर्वाचनस्य स्तरं न्यूनस्तरे नीतवन्तः प्रधानमन्त्रिणः मातुः प्रति छठमैयायाः प्रति च येन प्रकारेण अविवेकपूर्णाः टीकाः कृताः तासां प्रतिक्रियां बिहारजनैः तेषां मुखे करारेण तमशेन दत्तम्। काङ्ग्रेसपक्षस्य नामानिरूपणं विना अवदत् यत् ये सरकारं स्थापयिष्याम इति वदन्तः आसन् ते दशांशसंख्याम् अपि न प्राप्तवन्तः। एतत् स्पष्टं जातं यत् देशे केवलं विकासराजनीतिः विकासस्य च कार्यक्रमः एव जनैः स्वीकृतः भविष्यति।
केंद्रीयमन्त्रिणा उक्तं यत् एनडीए पक्षेन सर्वेषाम् आयुवर्गाणां व्यक्तिषु यत्र यत्र अवसरः दत्तः तत्र तेषां स्ट्राइकरेट नामकं फलितं पश्यन्तु। भाजपा जदयू एलजेपी च जीतनराममांझी इत्यस्य पक्षः हम इति नाम्ना उपलभ्यते एतेषां सर्वेषां स्ट्राइकरेट अष्टादशताधिकं नवतिशताधिकं वा जातम्। सर्वे घटकदला एकमेकं समर्थ्य एकतया कथं सामूहिकशक्ति निवडने युद्धं करोतुं शक्यते तस्य उत्तमं दृष्टान्तं ते प्रदर्शितवन्तः। कश्मीरस्थे एकस्मिन्न् थाना इति स्थाने विस्फोटनस्य घटने विषये शेखावतेन उक्तं यत् अद्यापि सम्पूर्णाः सूचनाः न प्राप्ताः। किन्तु स एव अवदत् यत् दिल्ली दुर्घटने पूर्वमेव यद्वार्ता प्राप्ता तदा सर्वे सुरक्षा विभागाः सतर्कतया कार्यं कुर्वन्ति स्म। दुर्घटना दुर्भाग्यपूर्णा आसीत् परन्तु तस्याः पूर्वमेव द्विनवत्यधिकशतसहस्रकिलोग्राम विस्फोटकं यत् प्राप्तं तत् ज्ञात्वा मनः दिग्धं भवति। यदि ते स्वीयेषु दुष्टमंसूबेषु सफलाः स्युः तर्हि कियत् महत् विनाशं स्यात्। अस्यां परस्थितौ सरकारस्य संकल्पः अयं यत् दहशतवादस्य प्रति शून्यसहिष्णुता वर्तते। एतस्य अपराधस्य कर्तारं प्रेरकं पोषकं च यं कञ्चन मनुष्यं चाहे स देशे भवतु चाहे विदेशे तं निश्चेतनं कृत्वैव वयं त्यक्ष्यामः।
राजस्थानस्य अंता उपनिर्वाचने भाजपा पराजयविषये पृष्टे शेखावतेन उक्तं यत् उपनिर्वाचनं बहुभिः विषयैः सम्बद्धं भवति अतः तं साधारणनिर्वाचनस्य तुल्यं न कर्तव्यम्। अंता विधानसभा नामकं क्षेत्रं आरभ्य यावत् इतिहासे दृश्यते तावत् द्वौ वारं विहाय अद्यावत् बहुकालेन एतत् क्षेत्रं भाजपा पक्षस्य हस्ते न आसीत्। ये कारणानि भवन्ति ये विषयाः भवन्ति तेषां विषये आत्मवलोकनम् अवश्यं कर्तव्यम्। वयम् एतद् विचारयिष्यामः यत् कथं भाजपा सरकारस्य नीतयः जनानां हृदयेषु प्रापयितुं शक्यन्ते।
एतेभ्यः पूर्वं केंद्रीयसंस्कृतितथातुरिज्यमन्त्री गजेन्द्रसिंहशेखावतः दिल्लीतः प्रातःकाले जोधपुरविमानस्थानं प्राप्तः यत्र छात्रजीवनस्य सखा शेरगढक्षेत्रस्य विधायकः बाबूसिंहराठौरेण स्वागतं कृतम्। केंद्रीयमन्त्रिणा सः आलिङ्ग्य जन्मदिनस्य अभिनन्दनं शुभकामनां च दत्तम्। तयोः सह शेखावतस्य बालाजीभगवतः प्रसादेन मुखमीठनं कृतम्। केंद्रीयसंस्कृतितुरिज्यमन्त्री विविधकार्यक्रमेषु भागं गृहित्वा विकासकार्यानां लोकार्पणं शिलान्यासं च करिष्यति।
------------------------
हिन्दुस्थान समाचार