उत्तराखंड मुक्त विश्वविद्यालयस्य कुलपतिः प्रो. लोहनी 'सारस्वत सम्मानेन सभाजितः'
हल्द्वानी, 15 नवंबरमासः (हि.स.)।गौतम बुद्ध विश्वविद्यालयेन भारतस्य हिन्दी प्राध्यापक परिषदेन च संयुक्ततया द्विदिवसीयः राष्ट्रियः हिन्दी संगोष्ठ्याः उद्घाटनसमारोहः शुक्रवासरे विश्वविद्यालयपरिसरे आयोज्यते। अस्मिन् अवसरि देशस्य विभिन्नस्थलात् आगताः हि
उत्तराखंड मुक्त विश्वविद्यालय के कुलपति प्रो. लोहनी को 'सारस्वत सम्मान' से किया गया सम्मानित


हल्द्वानी, 15 नवंबरमासः (हि.स.)।गौतम बुद्ध विश्वविद्यालयेन भारतस्य हिन्दी प्राध्यापक परिषदेन च संयुक्ततया द्विदिवसीयः राष्ट्रियः हिन्दी संगोष्ठ्याः उद्घाटनसमारोहः शुक्रवासरे विश्वविद्यालयपरिसरे आयोज्यते। अस्मिन् अवसरि देशस्य विभिन्नस्थलात् आगताः हिन्दीप्राध्यापकाः, शोधार्थिनः च साहित्यकाराः च सहभागितां कुर्वन्ति।

संगोष्ठ्याः उद्घाटनसत्रे विश्वविद्यालयस्य कुलपतिः प्रो. राणा प्रताप सिंह उवाच – “हिन्दी साहित्येन स्वातन्त्र्यसंग्रामं शब्दैः, चिन्तनैः च संघर्षस्य दीपेन जीवितं धारितम्। एषः साहित्यः समाजं नवीनं मार्गदर्शकं रूपेण वहति।” तेन हिन्दीसाहित्यस्य मूलसंदर्भेषु च तस्य ऐतिहासिकभूमिकायाम् च विस्तीर्णप्रकाशः प्रदत्तः।

उत्तराखण्डमुक्त विश्वविद्यालयस्य कुलपतिः प्रो. नवीनचन्द्र लोहनी क्षेत्रीयकवीनां सक्रियभूमिकायाः प्रकाशं कुर्वन्ति। तस्याः अवसरस्य सम्मानार्थं तं ‘सारस्वतसम्मानम्’ इत्यनेन सम्मानितम्।

हिन्दुस्थान समाचार