Enter your Email Address to subscribe to our newsletters

हल्द्वानी, 15 नवंबरमासः (हि.स.)।गौतम बुद्ध विश्वविद्यालयेन भारतस्य हिन्दी प्राध्यापक परिषदेन च संयुक्ततया द्विदिवसीयः राष्ट्रियः हिन्दी संगोष्ठ्याः उद्घाटनसमारोहः शुक्रवासरे विश्वविद्यालयपरिसरे आयोज्यते। अस्मिन् अवसरि देशस्य विभिन्नस्थलात् आगताः हिन्दीप्राध्यापकाः, शोधार्थिनः च साहित्यकाराः च सहभागितां कुर्वन्ति।
संगोष्ठ्याः उद्घाटनसत्रे विश्वविद्यालयस्य कुलपतिः प्रो. राणा प्रताप सिंह उवाच – “हिन्दी साहित्येन स्वातन्त्र्यसंग्रामं शब्दैः, चिन्तनैः च संघर्षस्य दीपेन जीवितं धारितम्। एषः साहित्यः समाजं नवीनं मार्गदर्शकं रूपेण वहति।” तेन हिन्दीसाहित्यस्य मूलसंदर्भेषु च तस्य ऐतिहासिकभूमिकायाम् च विस्तीर्णप्रकाशः प्रदत्तः।
उत्तराखण्डमुक्त विश्वविद्यालयस्य कुलपतिः प्रो. नवीनचन्द्र लोहनी क्षेत्रीयकवीनां सक्रियभूमिकायाः प्रकाशं कुर्वन्ति। तस्याः अवसरस्य सम्मानार्थं तं ‘सारस्वतसम्मानम्’ इत्यनेन सम्मानितम्।
हिन्दुस्थान समाचार