Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 16 नवम्बरमासः (हि.स.)। हलिया-विकासखण्डस्य मवै-कलां-स्थाने स्थिते पञ्चशील-डिग्री-विद्यालये रविवासरे आयोजिते मुख्यमन्त्री-सामूहिक-विवाह-समारोहे जनपदस्य विभिन्न-स्थानात् आगताः १७८ दम्पत्यः वैदिक-मन्त्र-उच्चारणस्य मध्ये सप्त-फेराः कृत्वा विवाह-बन्धने बद्धाः। चयनित १९४ दम्पत्येषु १७८ दम्पत्यः कार्यक्रमे सहभागी अभवन्।
समारोहस्य शुभारम्भः मुख्य-अतिथिना छानवे-विधानसभा-क्षेत्रस्य विधायकया रिंकी-कोल् इत्यनेन भगवान् गणेशस्य प्रतिमायै माल्यार्पणम् दीप-प्रज्ज्वलनं च कृत्वा सम्पन्नः। हलिया-ब्लॉकतः ६५ मध्ये ६१, लालगञ्जतः ८२ मध्ये ७६, तथा छानबे-ब्लॉकतः ४७ मध्ये ४१ दम्पत्यः विवाह-बन्धने बद्धाः। अल्पसंख्यक-वर्गस्य त्रयः दम्पत्यः क़ाज़ी गुलाम् सरवर इत्यनेन विवाहिताः; हिन्दू-दम्पत्याः तु पण्डित-बब्लू-तिवारी, दिनेश-मिश्र, सर्वेश-रोहित, सन्तोष-कुमार इत्यादिभिः वैदिक-विधिना विवाहिताः।
मुख्य-अतिथि विधायकया रिंकी-कोल् अवेदि—“मुख्यमन्त्री-सामूहिक-विवाह-योजना दरिद्र-अनाथ-परिवाराणां कन्यानां भविष्य-रक्षणाय महत्त्वपूर्णं साधनं जातम्।”
समारोहस्थे जिला-पंचायत-अध्यक्षः राजू-कन्नौजिया, जिला-समाज-कल्याण-अधिकारी राम-विलास, पीडी धर्मजीत्-सिंह-पटेल, डीसी एनआरएलएम् रमाशंकर इत्यादयः अधिकारीणः नवविवाहितान् दम्पतीन् अभिनन्द्य तेषां कराभ्यां रजत-पायलग्रन्थिं बिछियादिकं सौगातिरूपेण दत्तवन्तः।
खंड-विकास-अधिकारी हलिया विजय-शंकर-त्रिपाठी अवदत्—“मुख्यमन्त्री-सामूहिक-विवाह-योजनान्तर्गतं प्रति-दम्पत्ये एक-लक्ष रूप्यकाणां व्ययः भवति। तत्र ६०,००० रूप्यकाणि कन्यायाः खातं प्रति, २५,००० रूप्यकाणि गृह-उपयोगी-सामग्री-क्रयार्थं, १५,000 रूप्यकाणि कार्यक्रम-व्ययार्थं नियोज्यन्ते।”
कार्यक्रमस्य संचालनं लालजी-मौर्य इत्यनेन कृतम्। अवसरस्य उपस्थितेषु सचिवः कौशलेन्द्र-रायः, चन्द्र-प्रकाश-श्रीवास्तवः, विनय-यादवः, बालकृष्णः, संदीप-कुमारः, प्रधानः राजेश-मौर्यः, ताराचन्द-पालः, एडीओ समाज-कल्याणः राजेश-कुमारः इत्यादयः ग्रामीणाः च सप्रमाणं सन्निहिताः आसन्।
---------------
हिन्दुस्थान समाचार