द्वितीयायाः वाइब्रेंट गुजरात रीजनलसंगोष्ठ्याः फोकस कच्छे सौराष्ट्र क्षेत्रे
- 8-9 जनवरी 2026 दिनांके राजकोटे आयोजयिष्यते गांधीनगरम्, 16 नवंबरमासः (हि.स.)। गुजरातसर्वकारो मेहसाणा राजकोट् सूरठ वडोदरा इति चतुर्षु स्थलेषु वाइब्रण्टगुजरात् क्षेत्रीयसम्मेलनानि आयोजयति। एतानि सम्मेलनानि जनवरी द्विसप्तविंशतिशतसप्तत्यधिके वर्षे
VGRC


- 8-9 जनवरी 2026 दिनांके राजकोटे आयोजयिष्यते

गांधीनगरम्, 16 नवंबरमासः (हि.स.)।

गुजरातसर्वकारो मेहसाणा राजकोट् सूरठ वडोदरा इति चतुर्षु स्थलेषु वाइब्रण्टगुजरात् क्षेत्रीयसम्मेलनानि आयोजयति। एतानि सम्मेलनानि जनवरी द्विसप्तविंशतिशतसप्तत्यधिके वर्षे प्रस्तावितस्य वाइब्रण्टगुजरात् वैश्विकसमितेः पूर्वमेव आयोज्यन्ते यत् प्रत्येकस्य क्षेत्रस्य विशिष्टक्षमताः वैश्विकमञ्चे उत्तमरीत्या प्रस्तूयेरन्। प्रत्येकसम्मेलनस्य उद्देश्यं क्षेत्रीयविकासस्य गतिं वर्धयितुं नूतनानि निवेशसन्दर्भान् प्रवर्धयितुं समावेशनिर्मितिं संतुलितप्रगतिं च दृढीकर्तुं चास्ति।

राज्यसूचनाविभागेन उक्तं यत् प्रत्येकं क्षेत्रीयसम्मेलनस्य पूर्वं जनपदस्तरस्य एकदिनात्मकाः कार्यक्रमाः भविष्यन्ति येषु देशीयसन्दर्भाः सफलतानकथाः नवान्वेषणानि नूतनसम्भावनाः च प्रदर्श्यन्ते। एतस्मिन् श्रेणीकृते क्रमणि द्वितीयं वाइब्रण्ट् क्षेत्रीयसम्मेलनं जनवरी मासस्य अष्टमे नवमे दिने द्विसहस्र षट्सप्तत्यधिकवर्षे राजकोटे भविष्यति। देशीयान् उद्योगान् वैश्विकस्पर्धायोग्यान् कर्तुं उद्दिश्य एतत् सम्मेलनं विस्तीर्णं बाजारपरिचयं रणनीतिकसहकारम् नूतनसाहचर्यानि च प्रवर्धयितुं सशक्तं मञ्चं दास्यति।

सम्मेलने कृषिः खननं पर्यटनं औद्योगिकविकासः इति विषयप्रधानाः परिसंवादाः भविष्यन्ति। तस्य अतिरिक्तं सूक्ष्मलघुमध्यमउद्योगानां सम्मेलनम् प्रत्यागन्तृखरीदारमेलनम् प्रदर्शनी व्यापारमेला इत्यादयः क्रियाः भविष्यन्ति या निवेशे नेटवर्किंग् व्यवसायसन्दर्भेषु च विशेषं योगदानं करिष्यन्ति।

दिसेम्बरमासे अमरेली भावनगर बोटाद देवभूमिद्वारका गिरिसोमनाथ जामनगर जुना गढ कच्छ मोरबी पोरबंदर सुरेन्द्रनगर इत्यादिषु जनपदेषु जनपदस्तरस्य कार्यक्रमाः भविष्यन्ति येषां उद्देश्यं स्थानिकक्षमताः अवसराः उपक्रमाः च नूतनस्तरे प्रसारितुं भवति।

आगामि जनवरी मासस्य अष्टमे नवमे दिने राजकोटे भविष्यन् द्वितीयः वाइब्रण्ट् क्षेत्रीयसम्मेलनः सौराष्ट्रकच्छयोः उभयोः क्षेत्रयोः आकाङ्क्षाणां नूतनवेगं जनयिष्यति। कच्छसौराष्ट्रयोः पृथक् भौगोलिकविविधता समृद्धप्राकृतिकधरोहर जीवत्संस्कृतिपरम्परा च विशेषलक्षणम् अस्ति। अत्र पारम्परिकमूल्यानि आधुनिकसामाजिकआर्थिकप्रगतिवा च सम्यग् संलक्ष्यन्ते।

एतत् क्षेत्रं समुद्रीयइतिहासेन काण्डलमुन्द्रा इति च महत्वपूर्णद्वौ बन्दरगावसम्बद्धेन च देशस्य मुख्यस्य वहनव्यवहारहरितजहाजपरिवहनकेन्द्रस्य रूपेण प्रसिद्धम्। पेट्रोकेमिकल्स् सिरामिक् अभियांत्रिकी इत्यादिषु क्षेत्रेषु अपि अयं प्रदेशः अग्रगण्यः अस्ति तस्य च समर्थनं आधुनिकाः अवसंरचनाः नवान्वेषणप्रधाननीतयश्च कुर्वन्ति। आध्यात्मिकं पर्यटनं विरासतपर्यटनं च अत्र परम्पराः व्यवसायप्रवृत्तयश्च मध्यम् अनूठं संतुलितं संयोजनं स्थापयन्ति।

राजकोटे आयोजिते द्वितीयक्षेत्रीयसम्मेलने कच्छसौराष्ट्रक्षेत्रस्य उच्चप्राथमिकतायुक्तेषु अनेकस्वेषु क्षेत्रेषु विशेषं ध्यानं भविष्यति। तेषु सिरामिक् अभियांत्रिकी बन्दरगमनयातायात् मत्स्यउद्योगः पेट्रोकेमिकल्स् कृष्याहारप्रक्रिया खनिजानि हरितऊर्जापरिसंस्था कौशलविकासः स्टार्टप्स् सूक्ष्मलघुमध्यमउद्योगाः पर्यटनम् संस्कृति इत्यादयः प्रमुखाः।

तथा सिरामिक् कॉटन प्लास्टिक् निर्यातकार्ये पित्तरचितपदार्थेषु समुद्रीखाद्यप्रक्रियायाम् तटीयपर्यटने च उपलब्धाः उत्कृष्टाः व्यापारसन्दर्भाः अपि अस्मिन् सम्मेलनस्य माध्यमेन विस्तृततररूपेण अध्येतुं प्रदर्शयितुं विस्तारयितुं च शक्यन्ते। एतत् सम्मेलनं निवेशे नवान्वेषणेषु क्षेत्रीयविकासे च नूतनानि द्वाराणि उद्घाटयिष्यति।

उल्लेखनीयम् यत् अक्टूबरमासे द्विसहस्र पञ्चविंशतितमे वर्षे उत्तरगुजराते मेहसाणायां प्रथमं वाइब्रण्ट् क्षेत्रीयसम्मेलनं यथासफलतया आयोजितम्। तस्मात् सम्मेलने परिणामस्वरूपं एकसहस्रम् द्विशतचत्वारिंशत् षट् च एमओयू हस्ताक्षरिताः येषां निवेशमूल्यम् त्रयः दशांश पञ्चलक्षकोटयुतानि रूप्यकाणि इति प्रस्तावितम्।

---------------

हिन्दुस्थान समाचार