विवाहस्य लग्नम् आधृत्य रांच्यां 80 प्रतिशतं बैंक्वेटमहाकक्षः आरक्षितः
रांची, 16 नवंबरमासः (हि.स.)। राजधानी रांचीपुर्यां विवाहलग्नानुसारं अष्टशतमितभागे बैंक्वेट सभागृहाणि अग्रिममेव बुक्कृतानि भवन्ति। बैंक्वेट सभागृहाणां पथिकाश्रानां च बुक्करणक्रिया तीव्रता प्राप्नोति। शुभलग्नदिनेषु सभागृहाणि धर्मशालाश्च प्रायशः सर्वा
फाइल फोटो


रांची, 16 नवंबरमासः (हि.स.)।

राजधानी रांचीपुर्यां विवाहलग्नानुसारं अष्टशतमितभागे बैंक्वेट सभागृहाणि अग्रिममेव बुक्कृतानि भवन्ति। बैंक्वेट सभागृहाणां पथिकाश्रानां च बुक्करणक्रिया तीव्रता प्राप्नोति। शुभलग्नदिनेषु सभागृहाणि धर्मशालाश्च प्रायशः सर्वाणि आरक्षितानि सन्ति। सभागृहव्यवस्थापकाः वदन्ति यत् अस्मिन् वर्षे नवम्बर दिसंबर मासयोः अत्यल्पाः एव लग्नदिवसाः सन्ति अतः सभागृहाणि पूर्वमेव निरूपितानि सन्ति। चेम्बर बैंक्वेट उपसमितेः अध्यक्षेन उक्तं यत् शुभलग्नदिनानां प्राप्त्यर्थं होटेलधर्मशालाबैंक्वेट सभागृहाणां विषये बहवः अन्क्वायरी आगच्छन्ति। नवम्बर दिसंबर मासयोः लग्नदिनेषु रांचीपुर्याः अष्टशतमितभागाधिकानि सभागृहाणि धर्मशालाश्च बुक्कृतानि सन्ति।

बाजारेषु रौनकवृद्धिः रात्रौ दीर्घकालपर्यन्तं क्रयविक्रयः अपि दृश्यते। विवाहसमयः निकटवर्ती भूत्वा रत्नभूषणवस्त्रदुकानेषु जनाः क्रीतिं आरब्धवन्तः। व्यापारी वदन्ति यत् द्विसहस्र पञ्चविंशति संवत्सरे लग्नदिवसाः न्यूनाः सन्ति तथापि क्रयणक्रियायाः वृद्धिरेव दृष्टा।

द्वाभ्यां दिनेभ्यः अनन्तरं अष्टादशे नवम्बर मासे शहनायीध्वनयः प्रारभ्यन्ते। आचार्य मनोज पाण्डेयेन रविवासरे उक्तं यत् अस्मिन् वर्षे नवम्बर दिसंबर मासयोः केवलं त्रयोदश विवाहलग्नदिवसाः सन्ति। परं तु आगामिवर्षस्य जुलाईमासपर्यन्तं पञ्चसप्ततिः लग्नदिवसाः भवन्ति।

---

नवम्बर द्विसहस्र पञ्चविंशतितः जुलाई द्विसहस्र षट्विंशतिपर्यन्तं लग्नदिवसाः

नवम्बर मासः

अष्टादश उन्नविंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः एकोनत्रिंशतिः त्रिंशतिः

दिसंबर मासः

एकं चतुः पञ्च षष्ठम्

फरवरी मासः

चत्वारि पञ्च षट् सप्त अष्ट दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश एकोनविंशतिः विंशतिः एकाविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः

मार्च मासः

द्वौ चत्वारि पञ्च षट् सप्त अष्ट नव दशन एकादश द्वादश त्रयोदश चतुर्दश

अप्रैल मासः

विंशतिः एकाविंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः एकोनत्रिंशतिः त्रिंशतिः

मई मासः

त्रयः चत्वारि पञ्च षट् सप्त अष्ट द्वादश त्रयोदश चतुर्दश

जून मासः

एकोनविंशतिः विंशतिः एकाविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः एकोनत्रिंशतिः त्रिंशतिः

जुलाई मासः

एकम् षट् सप्त अष्ट एकादश

---

विवाहस्य श्रेष्ठानि मुहूर्तानि

पञ्चाङ्गानुसारं

बाविंशतिः नवम्बर त्रयोविंशतिः चतुर्विंशतिः एकोनत्रिंशतिः नवम्बर

चतुर्थः पञ्चमः दिसंबर

पञ्चमः फरवरी

द्वादशः फरवरी

नवमः मार्च

दशमः मार्च

चतुर्दशः मार्च

एते दिवसाः अतिशय शुभाः मन्यन्ते।

आचार्य मनोज पाण्डेयेन उक्तं यत् विवाहस्य शुभयोगाय बृहस्पतेः शुक्रस्य सूर्यस्य च शुभस्थितिः आवश्यकाः। रविगुरुसंयोगः सिद्धिदायकः शुभफलदायकश्च भवति। अतः एतेषु तिथिषु विवाहकर्म अत्युत्तमम् इति मन्यते।**

---

अष्टादशे नवम्बर विशिष्टं मुहूर्तम्

आचार्य मनोज पाण्डेयेन उक्तं यत् अष्टादशे नवम्बर प्रातः षड्वादनाद् द्विसप्ततित्रिंशतिमिनिट् यावत् शुभलग्नः। रात्रौ एकविंशतिमिनिट् अनन्तरं मृत्यु बाणयोगः भविष्यति तस्मात् तस्य पूर्वमेव विवाहस्य सिंदूरदानं कन्यादानं च कर्तव्यम्।

विवाहकर्मणि शुभमुहूर्तस्य महत्त्वं महान्। वैवाहिकबंधनं पवित्रतमं सम्बन्धम् उच्यते तस्मात् तस्य आरम्भस्य शुभकालो आवश्यक एव।

---------------

हिन्दुस्थान समाचार