सरदार–पटेलस्य १५०-तम–जयंती–उपलक्ष्ये निर्गता भव्य–शोभायात्रा, ‘एकः भारतः–श्रेष्ठः भारतः’ इति घोषैः निनादितं नगरम्
बरेली, 16 नवम्बरमासः (हि.स.) । लौह–पुरुषः सरदार–वल्लभभाई–पटेलस्य १५०-तम–जयंत्याः अवसरात् रविवासरे नगरं देशभक्ति–रङ्गेण सम्यक् आविष्टम् अदृश्यत। पटेल–चौकात् आरभ्य बदायूं–रोड् स्थितं स्वयंवर–बारातघरं यावत् भव्य–शोभायात्रा निर्गता, यस्मिन् महान् जनसैल
पटेल चौक से निकली सरदार पटेल जयंती की भव्य शोभायात्रा में शामिल लोग तिरंगे झंडों और झांकियों के साथ उत्साह व्यक्त करते हुए।


पटेल चौक से निकली सरदार पटेल जयंती की भव्य शोभायात्रा में शामिल लोग तिरंगे झंडों और झांकियों के साथ उत्साह व्यक्त करते हुए।


पटेल चौक से निकली सरदार पटेल जयंती की भव्य शोभायात्रा में शामिल लोग तिरंगे झंडों और झांकियों के साथ उत्साह व्यक्त करते हुए।


बरेली, 16 नवम्बरमासः (हि.स.) । लौह–पुरुषः सरदार–वल्लभभाई–पटेलस्य १५०-तम–जयंत्याः अवसरात् रविवासरे नगरं देशभक्ति–रङ्गेण सम्यक् आविष्टम् अदृश्यत। पटेल–चौकात् आरभ्य बदायूं–रोड् स्थितं स्वयंवर–बारातघरं यावत् भव्य–शोभायात्रा निर्गता, यस्मिन् महान् जनसैलः उमग्नः। सामान्य–नागरिकाः, व्यापारीणः, सामाजिक–संघटनानि, भाजपा–कार्यकर्तारः च उत्साहेन सहभागित्वं कृतवन्तः। मार्गे बहुषु स्थलेषु जनाः पुष्पवृष्ट्या यात्रां अभिनन्दितवन्तः।

यात्रायां तिरङ्ग–ध्वजैः अलङ्कृताः झाङ्क्यः, देशभक्ति–गीतानि, तथा सरदार–पटेलस्य ऐतिहासिक–सन्देशाः आकर्षणस्य केन्द्रम् आसन्। मार्ग–पार्श्वे स्थिताः जनाः झाङ्कीनां छायाचित्राणि गृह्णन्तः दृश्यन्ते स्म। समग्र–मार्गे ‘एकः भारतः–श्रेष्ठः भारतः’, ‘सरदार–पटेलः अमरः भवतु’ इत्यादयः घोषाः निरन्तरं निनदन्तः।

कैन्ट्-विधायकः संजीव–अग्रवालः अवदत् यत् सरदार–पटेलस्य दृढ–इच्छाशक्तेः नेतृत्व–समर्थ्यस्य च कारणेन एव भारतस्य एकता अखण्डता च दृढ़ीभूता। सः युवान् प्रति पटेलस्य राष्ट्र–प्रेम, निर्णय–क्षमता च अनुकरणीयम् इति आग्रहं अकुर्वत्। भाजपा–महानगर–अध्यक्षः अधीर–सक्सेनाः अपि अवदत् यत् अद्यतनं भारतस्य भूगोल–स्वरूपं पटेलस्य दूरदृष्टेः एव परिणामः।

शोभायात्रायां एमएलसी कुंवर–महाराज–सिंहः, भाजपा–नेता देवेंद्र–जोशी च अन्ये बहवः पदाधिकारी उपस्थिताः आसन्। यात्रां शांतिपूर्वकं सम्पन्नां कर्तुं प्रशासनम्, पुलिस–विभागश्च दृढान् सुरक्षा–उपायान् कृतवन्तौ।

हिन्दुस्थान समाचार