आजीविका–मिशन इत्यस्मिन् वाराणसी पुनः प्रदेशे उत्तमः, षट्‍मासेषु चतुर्वारं प्रथमं द्विवारं च शीर्षदशके
प्रदेशस्तरे ३७ संकेतकाधारित रैंकिंग–समीक्षा निर्मीयते वाराणसी, 16 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक–नगरी काशी (वाराणसी) इत्यस्य महिलाः गृह–दहलीजम् अत्यत्य स्व–कुलस्य आयं वर्धयन्त्यः तथा ग्रामीण–अर्थव्यवस्थायाः वेगं संवर्धयन्त्यः प्रदेशे अ
प्रतीक


प्रदेशस्तरे ३७ संकेतकाधारित रैंकिंग–समीक्षा निर्मीयते

वाराणसी, 16 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिक–नगरी काशी (वाराणसी) इत्यस्य महिलाः गृह–दहलीजम् अत्यत्य स्व–कुलस्य आयं वर्धयन्त्यः तथा ग्रामीण–अर्थव्यवस्थायाः वेगं संवर्धयन्त्यः प्रदेशे अपि अग्रिम–स्थानं प्राप्नुवन्ति। दीनदयाल–अन्त्योदय–योजना, राष्ट्रीय–ग्रामीण–आजीविका–मिशन् अन्तर्गतं वाराणसी पुनरपि प्रदेशे योजनानां सफल–अन्वयन–क्षेत्रे तथा महिलाः अग्रे नयने उत्तमः एव।

प्रदेशस्य अक्टूबर–२०२५ रैंकिंग्–सूचौ वाराणसी शीर्षस्थाने अस्ति, यत्र गत–षट्‍मासेषु चतुर्वारं प्रथमं तथा द्विवारं शीर्ष–१० मध्ये स्थितम्।

३७ संकेतकाधारे समीक्षा सज्जीक्रियते

मुख्य–विकास–अधिकारी प्रखर–कुमार–सिंह अवदन् यत् दीनदयाल–अन्त्योदय–योजना–राष्ट्रीय–ग्रामीण–आजीविका–मिशन अन्तर्गतं वाराणसी पुनः अक्टूबर–२०२५ रैंकिंग्–सूचौ प्रथम–स्थानम् प्राप्तम्।

रैंकिंगार्थम् प्रदेश–स्तरे ३७ इंडिकेटर् आधारतः रिपोर्ट् निर्माणं क्रियते।

गत–षट्‍मासेषु वाराणसी चतुर्वारं प्रथमं जातम्। वाराणस्यां वार्षिक–कार्ययोजनायाः सापेक्षे— महिलाः समूहैः सह संयोजिताः, रिवॉल्विङ्–फण्ड् प्रदत्तः, आजीविका–गतिविधिषु संबद्धता, उत्पादक–समूह–गठनम्, बैंक्–सखी, उद्यम–सखी चयनम्, समूहान् प्रति बैंक्–ऋण–उपलब्धिः, ग्राम–संगठन–प्रोफाइल् तथा व्यक्तिगत–आन्तरिक–ऋण–सुविधा—इत्येषु सर्वत्र उत्कृष्टं कार्यम् कृतम्।

आजीविकासम्बद्ध–गतिविधिभिः आयवृद्धौ सहायता प्राप्ता

उपायुक्तः (स्वयं–रोजगार) पवन–कुमार–सिंह अवदन् यत् वाराणस्यां ११८७९ समूहेषु एक–लक्ष–अट्ठ–त्रिंशत्–सहस्रात् अधिकाः महिलाः सम्बद्धाः सन्ति, या विविध–आजीविका–परक–कार्येषु— कृषि, पशुपालनम्, शाक–खेती, पुष्प–खेती, ग्रोसरी, बी.सी.–सखी, विद्युत्–सखी, टेक्–होम–राशन्–प्लाण्ट्, दोना–पत्तल्, ब्यूटी–पार्लर्, सिलाई–कढ़ाई, सिल्क्–साड़ि–उद्योगः, चार–मुरब्बा, काशी–प्रेरणा–कैफे, जूट्–बैग्, ड्रोन–सखी— इत्यादिषु प्रवृत्ताः सन्ति, येन स्व–कुलस्य उन्नतौ मुख्य–भूमिका वहन्ति।

रोजगार–संयोजने नवप्रयत्नाः

योगी–आदित्यनाथ–सरकारा महिलानां उत्पादानां विपणनार्थं निरन्तरं कार्यं करोति सरस–मेलासु सहभागिता, अन्य–विभागीय–मेलाः, ऑनलाइन–बाज़ार–संयोजनम्, काशी–प्रेरणा–मार्ट् उद्घाटनम् इत्यादिभिः। जिलायां आजीविका–मिशनं जिला–प्रशासन–सहयोगेन महिलाः रोजगारैः संयोजयितुं नवप्रयत्नान् करोति बीमा–सखी निर्माणम्, सी.एस्.आर्.–निधिना आजीविका–सहायता, मधु–मक्खी–पालनम्, मखाना–खेती, बकरी–पालनम् इत्यादिषु अभियानं चालयति।

एकता–संकुल–समितेः वित्तीय–साक्षरता–प्रशिक्षिका अञ्जू–देवी अवदत् यत् योगिसर्वकारः आयं च सम्मानं च प्रदानम् अकरोत्। समूह–संयोजनेन महिलाः द्वौ–त्रयः रोजगारान् कुर्वन्ति, स्व–पहचानां च निर्मिमीत। याः महिलाः बैंक्–गमनं भीताः आसन्, अधुना सहजतया बैंक–सेवाः प्राप्नुवन्ति।

विकासखण्ड–चिरईग्रामस्य अचार–मुरब्बा–निर्माण–महिला–शक्ति–समूहस्य अमृता–देवी अवदत् यत्

डबल्–इञ्जिन–सरकारा च सीएम–योगी महोदयः महिलानां जीवनं परिवर्तितवन्तौ। काष्ठे कौशलम् आसीत्, किन्तु आर्थिक–दशा दूषिता आसीत्। योजनायाः कृपया तेषां प्रतिभा उज्ज्वलिता।

----------------

हिन्दुस्थान समाचार