दशकद्वयस्य भूमिगतयुद्धोत्तरं भाजपा बिहारे प्रथमस्थाने
पटना, 16 नवम्बरमासः (हि.स.)। बिहारे राजनीतिकक्षेत्रे भारतीयजनतापक्षस्य उपस्थिति न केवलं कस्यचित् एकस्मिन् निर्वाचनउछ्रायस्य कथा अस्ति, अपितु चत्वारिंशदधिकवर्षपर्यन्तं भूमेः आरभ्य सत्तायाः मुख्यधुरि यावत् प्राप्तस्य दीर्घस्य यात्राया वर्णनम्। द्विसह
फाईल फोटो—भाजपा बिहार में नंबर-1


पटना, 16 नवम्बरमासः (हि.स.)। बिहारे राजनीतिकक्षेत्रे भारतीयजनतापक्षस्य उपस्थिति न केवलं कस्यचित् एकस्मिन् निर्वाचनउछ्रायस्य कथा अस्ति, अपितु चत्वारिंशदधिकवर्षपर्यन्तं भूमेः आरभ्य सत्तायाः मुख्यधुरि यावत् प्राप्तस्य दीर्घस्य यात्राया वर्णनम्। द्विसहस्रपञ्चविंशतितमे वर्षे विधानसभानिर्वाचने प्राप्तमभूतपूर्वं सफलता सूचयति यत् बिहारराज्ये भारतीयजनतापक्षस्य पैठ इदानीं स्थिरा, संगठिता, जनभावनाभिः घनतया संयुक्ता च जाता अस्ति।

बिहारीराजनीतौ भारतीयजनतापक्षस्य उपस्थिति चत्वारिंशद्वर्षपर्यन्तम् अनवरतसंघर्षस्य संगठनस्य च वैचारिकनिष्ठाया आख्यानम्। अद्य तु अयं पक्षः केवलं प्रमुखपक्षरूपेण न दृश्यते, अपि तु स्थिरसत्ताया जनविश्वासस्य च केन्द्रीयशक्तिरूपेण प्रतिष्ठितः।

संघर्षात् सत्तायाः निर्णायकधुरि यावत् यात्राःबिहारे भारतीयजनतापक्षस्य मूलं विंशतिशताब्द्याः अष्टमदशके आरब्धम्, यदा पक्षस्य आधारः जातीयसमीकरणान् अतीत्य वैचारिकराजनीतिः संगठनात्मकसंरचना च बभूव। तस्मिन्नकाले पक्षः राज्यराजनीत्यां पार्श्वे एव आसीत्। सीमिताः सीटाः न्यूनः प्रभावः दुर्बलः संगठनः इति स्थिति आसीत्। परन्तु नवनवतिदशके प्राप्ते जनसंघपरम्परा रामान्दोलनस्य तरङ्गः परिवर्तमाना सामाजिकचेतना च आश्रित्य पक्षः स्वाधारं दृढीकर्तुं आरब्धवन्तः।

बिहारे राजगसत्तायाः इतिहासःराजनीतिकविश्लेषकः वरिष्ठपत्रकारश्च लवकुमारमिश्रः अवदत् यत् द्विसहस्रपञ्चमे वर्षे प्रथमवारं नीतिशकुमारस्य नेतृत्वे राजगसत्ता अभवत्। भारतीयजनतापक्षः तस्याः सरकारायाः मुख्यसहभागी आसीत्। द्विसहस्रपञ्चमे द्विसहस्रदशमे च निर्वाचनयोः गठबन्धनम् अत्यधिकं बहुमतं प्राप्तवान् येन बिहारराज्ये विकासस्य सुशासनस्य च नवीनं पटलं प्रारब्धम्।

द्विसहस्रत्रयोदशे नीतिशकुमारः भारतीयजनतापक्षेन सम्बन्धं विरमितवान् किन्तु तद्विच्छेदः दीर्घकालं न स्थितः। द्विसहस्रसप्तदशे पुनः महागठबन्धनं विसृज्य तेन भारतीयजनतापक्षेन सह सरकार निर्मिता। तदा पक्षस्य बिहारगतस्थिति अत्यन्तं सुदृढा बभूव। द्विसहस्रविंशतितमे वर्षे चतुर्सप्ततिसंख्याकाः सीटाः जित्वा पक्षः राज्यस्य प्रमुखपक्षरूपेण प्रतिष्ठितः। द्विसहस्रद्वाविंशतितमे वर्षे नीतिशकुमारः पुनः पलटिं कृत्वा पक्षं विपक्षे स्थापयामास। परन्तु तस्मिन् कालेपि बूथस्तरीयसंगठनं जनाधारश्च अत्यधिकं दृढतां प्राप्तवन्तौ।

द्विसहस्रपञ्चविंशतितमे निर्वाचने भारतीयजनतापक्षराजगः प्रचण्डजनादेशेन सत्तां स्थापयितुं सज्जः। प्रथमवारं प्रतीयते यत् बिहारे भारतीयजनतापक्षः केवलं प्रमुखपक्षत्वेन न, अपि तु सत्तायाः केन्द्रीयधुरि इव प्रतिष्ठितः।

बिहारे भारतीयजनतापक्षस्य पैठ कथम् दृढाभवत्बिहारीराजनीतिः भारतीयजनतापक्षस्य मूलं दृढीकृतवती, यतः पक्षेन विचारं संगठनं विकासचक्रं च सहैव प्रचालितम्। राष्ट्रनेतृत्वे विश्वासः, पिछडानां अति-पिछडानां च मध्ये प्राप्ता स्वीकृति, महिलामतदातृणां मध्ये गहना पैठ, युवासमूहे राष्ट्रवादरोजगारयोः अपील्, जातिभेदं अतीत्य विकाससमर्थनम्, प्रत्येकबूथे दृढसंरचना इत्यादिभिः पक्षः अत्यन्तं सुदृढः जातः। पक्षेन प्रदर्शितं यत् संगठनं भूमौ यदा चलति नेतृत्वं च जनैः सह प्रत्यक्षसंवादं रखति तदा जनता स्वयमेव इतिहासं लिखति।

इदानीं बिहारराजनीत्याः केन्द्रीयशक्ति भारतीयजनतापक्षःराजनीतिकविश्लेषकः चन्द्रमातिवारी अवदत् यत् द्विसहस्रपञ्चविंशतिवर्षस्य जनादेशः सूचयति यत् बिहारे भारतीयजनतापक्षराजगः शासनम् कोऽपि संयोगः न, अपि तु जनविश्वासस्य स्थायीमादर्शप्रणाली इति। बिहारे पुनरपि अस्मिन् निष्कर्षे आगतं यत् अत्र सत्ताद्वारं स एव तरति यः जनहृदयेन भूमिसंस्कारैः च संयुक्तः भवति।

----------

हिन्दुस्थान समाचार