राष्ट्रिय प्रेस दिवसस्य अवसरे मुख्यमंत्री नीतीशः पत्रकार बंधुभ्यः शुभकामनाः
पटना, 16 नवंबरमासः (हि.स.)।बिहारस्य मुख्यमन्त्री नीतीश कुमारः रविवासरे राष्ट्रीयपत्रदिवसस्य अवसरम् आलम्ब्य सर्वान् पत्रकारान् हृत्पूर्वकं अभिनन्दनाः शुभाशंसाश्च प्रादत्त। मुख्यमन्त्रिणा सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशितम् यत् भारतीयपत्रपरिषदस्य
सीएम नीतीश की फोटो


पटना, 16 नवंबरमासः (हि.स.)।बिहारस्य मुख्यमन्त्री नीतीश कुमारः रविवासरे राष्ट्रीयपत्रदिवसस्य अवसरम् आलम्ब्य सर्वान् पत्रकारान् हृत्पूर्वकं अभिनन्दनाः शुभाशंसाश्च प्रादत्त। मुख्यमन्त्रिणा सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशितम् यत् भारतीयपत्रपरिषदस्य स्थापना उपलक्ष्ये एषः दिवसः राष्ट्रीयपत्रदिवसः इति रूपेण आयोज्यते। अयं दिवसः स्वातन्त्र्यनिष्पक्षताजवाबदारीयुक्तपत्रकारितायाः तस्याः समृद्धपरम्परायाः प्रतीकः अस्ति या अस्माकं लोकतन्त्रं निरन्तरं सुदृढं कृतवती।उल्लेखनीयम् यत् राष्ट्रियपत्रदिवसः प्रतेकवर्षं षोडशे नवेम्बरमासस्य दिने स्वतन्त्रस्य दायित्वपूर्णस्य च पत्रकारितायाः भूमिकां सम्मानयितुं आयोज्यते। अयं दिवसः भारतीयपत्रपरिषदस्य स्थापना उपलक्ष्ये अपि मन्यते। परिषद् षट्शत् षट्षष्टितमे वर्षे अस्मिन् दिने एव स्वकार्यं प्रारब्धवती। स्थापनेन अनन्तरं परिषद् स्वाधीनो नैतिकप्रहरी इव कार्यं कुर्वन्ती अस्ति। सा पत्रकारितायाः उच्चमानान् संरक्षितुं तथा प्रेसं बाह्यप्रभावेभ्यः संकटेभ्यश्च रक्षितुं निरन्तरं प्रयतते।

---------------

हिन्दुस्थान समाचार