Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 नवंबरमासः (हि.स.)।
दिल्लीराजधान्यां मुख्यमन्त्री रेखा गुप्ता अवदत् यत् लद्दाखप्रदेशात् सहस्रशः किलोमीटरपर्यन्तं दीर्घां यात्रां कृत्वा रेजांगलायुद्धस्य वीरशहीदानां सम्मानार्थं प्रवृत्ता पवित्रा रजकलशयात्रा हेदरपुरग्रामं प्राप्तवती इति स्वयं गौरवपूर्णक्षणम् इति। एषा पवित्रा यात्रा राष्ट्रप्रथम इति भावनां सर्वेषां हृदयेषु संयोक्तुं समर्थं दृढं संदेशं देशस्य समग्रं प्रति प्रेषयति।
मुख्यमन्त्रिया अद्य हेदरपुरग्रामे रजकलशयात्रायाः सम्मानार्थं आयोजिते कार्यक्रमे सहभागिता कृताऽभूत्। सा एक्स नाम्नीये सामाजिकमाध्यमे पोस्टकृत्वा यादवमहासभां सर्वान् आयोजकान् च अभिनन्द्य अवदत् यत् अस्याः यात्रायाः राष्ट्रीयचेतनारूपं स्वरूपं दातुं ते महान् प्रयत्नम् अकुर्वन्निति।
मुख्यमन्त्री अवदत् यत् हेदरपुरग्रामस्य भूमिः अद्य स्वयम् आत्मानं धन्यम् अनुभावयति यद् वीरशहीदानां पवित्रस्मृतिः अत्र प्राप्ता। सा अवदत् यत् अस्माकं सरकारम् अस्य प्रदेशस्य समग्रविकासे पूर्णतया प्रतिबद्धा अस्ति। यात्रिकाणां स्थानीयानां नागरिकानां च सुविधायै त्रयाणि मेट्रोस्थानकानां नामानि परिवर्त्यन्ते। पीतमपुरा मेट्रोस्थानकं इदानीं मधुबनचौक इति नाम्ना प्रसिद्धं भविष्यति। प्रशान्तविहार मेट्रोस्थानकं उत्तरीपीतमपुरा प्रशान्तविहार इत्यनेन नाम्ना निर्दिष्टम्। हेदरपुर बादली मोड इति स्थानस्य नाम हेदरपुरग्राम इति परिवर्तितम्।
मुख्यमन्त्री अवदत् यत् मैक्सअस्पतालमार्गस्य विस्तारणं अधोलिकमार्गनिर्माणकार्यं च शीघ्रतया प्रवर्तमानम् अस्ति येन अत्रस्थितानां नागरिकानां यातायातसुविधा उत्कृष्टा भविष्यति। सा अवदत् यत् हेदरपुरग्रामं विकसितदिल्लीस्य तस्याः नूतनस्वरूपस्य प्रतीकं भूत्वा प्रादुर्भवति यत्र परम्परायाः सम्मानः आधुनिकसुविधानां प्राधान्यम् च समन्वितम् अस्ति।
---------------
हिन्दुस्थान समाचार