मुख्यमन्त्री ‘नमो रन् फॉर् रोड् सेफ्टी’ इत्यस्य उद्घाटनम् अकरोत्, उवाच—‘सड़क-सुरक्षां प्रति जनजागरूकता सुदृढीकरणम् लक्ष्यम्’
नवदेहली, 16 नवम्बरमासः (हि.स.)। अद्य दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता यमुन-क्रीडाङ्गणे सम्पन्ने सांसद-क्रीडा-महोत्सवस्य अन्तर्गते ‘नमो रन् फॉर् रोड् सेफ्टी’ इति विशेष-दौडस्य झण्डी-प्रदर्शनं कृत्वा ताम् आरब्धवती। अस्मिन् प्रसङ्गे दिल्लीराज्य
यमुना स्पोर्ट्स कॉम्प्लेक्स में नमो रन फॉर रोड सेफ्टी को झंडी दिखाती मुख्यमंत्री रेखा गुप्ता


नवदेहली, 16 नवम्बरमासः (हि.स.)। अद्य दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता यमुन-क्रीडाङ्गणे सम्पन्ने सांसद-क्रीडा-महोत्सवस्य अन्तर्गते ‘नमो रन् फॉर् रोड् सेफ्टी’ इति विशेष-दौडस्य झण्डी-प्रदर्शनं कृत्वा ताम् आरब्धवती। अस्मिन् प्रसङ्गे दिल्लीराज्याध्यक्षः वीरेंद्रः सचदेवः अपि उपस्थितः।

मुख्यमन्त्री एक्स् इति सामाजिक-जालस्थले लिखित्वा अवदत् यत् पूर्वदिल्ली-क्षेत्रे सांसदेन च केन्द्रराज्यमन्त्रिणा च हर्ष-मल्होत्रेण सांसद-क्रीडा-महोत्सवः सुशासनेन प्रवर्त्यते। तस्यैव श्रृंखलायां युवजनानां कृते एषा विशेषा रोड्-सेफ्टी-दौड् आयोजिताऽभूत्, यस्य मुख्योद्देशः सड़क-सुरक्षायाः विषये व्यापक-जनजागरूकतायाः सुदृढीकरणम्।

मुख्यमन्त्री अवदत् यत् यदा वयं सर्वे यातायात-नियमपालनं कुर्मः, धैर्येण संयमेण च वाहनं चलयामः, स्वयम् अपि सजगाः स्यामः च परान् अपि सजगान् कुर्याम, तदा एव मार्गाः सुरक्षिताः भविष्यन्ति। सड़क-सुरक्षा अनुशासनस्य, जागरूकतायाः, सामूहिक-दायित्वस्य च प्रतीकः अस्ति। सा अवदत् यत् आगच्छाम, वयं सर्वे मिलित्वा सड़क-सुरक्षायाः विषये जनजागरूकतां प्रसारयाम। सुरक्षितं चलाम, सुरक्षितं चालयाम।

अस्मिन् कार्यक्रमे विधायकाः अरविन्दरसिंह-लवली, रविकान्तः, संजय-गोयलः, अभय-वर्मा च अन्ये बहवः जनाः उपस्थिताः आसन्।

विधायकः अरविन्दरसिंह-लवली एक्स् जालस्थले लिखित्वा अवदत् यत् ‘नमो रन् फॉर् रोड् सेफ्टी’ इत्यस्मिन् सहभागीभूत्वा युवा-शक्तेः उत्साहस्य ऊर्जायाः अनुशासनेन च अद्भुतः संयोगः द्रष्टुं लब्धः। सः अवदत्—प्रधानमन्त्री नरेन्द्र-मोदिनाऽभिनियतं फिट्-इण्डिया-आन्दोलनम् केवलं क्रीडां न प्रोत्साहयति, अपितु युवासु अनुशासनम्, आत्मविश्वासम्, राष्ट्रीय-गौरवभावनां च बलवत्तरं करोति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता