Enter your Email Address to subscribe to our newsletters

अद्य राष्ट्रं स्वतन्त्रतासंग्रामस्य अग्रणी नेता लाला लाजपत राय इत्यस्य पुण्यतिथौ तस्य महत् योगदानं प्रति श्रद्धाञ्जलिं समर्पयति। उन्नविंशत्यधिक द्विशत् अष्टाविंशतितमे वर्षे अस्यैव दिने साइमन कमीशन विराेध प्रदर्शनस्य समये जातेन पुलिस लाठिचार्जेन प्राप्ता गंभीराः आघाताः कारणं सत्त्वा तस्य निधनं जातम्।
लाजपत राय इति देशे समग्रे प्रख्याताः पंजाब केसरी इति नाम्ना अभिज्ञाताः आसीत्। ते भारतीयस्वतन्त्रताआन्दोलनस्य तासां प्रमुखानां वाणीनां मध्ये आसन् ये ब्रिटिश शासनस्य विरुद्धं जनआन्दोलनान् नूतनदिशां दत्तवन्तः। साइमन कमीशन विराेधं ते शांतिपूर्णया रैल्या अकराेत् किन्तु दंडाचरणस्य समये तेषां देहे गंभीराः व्रणाः प्राप्ताः येभ्यः ते पुनरुत्थानं न प्राप्तवन्तः।
तस्य निधनस्य प्रभावः युवा क्रान्तिकारिषु अत्यन्तं गम्भीरः जातः। अस्मिन् एव घटनाक्रमणे भगतसिंह सुखदेव राजगुरु च जॉन साण्डर्स इति ब्रिटिश पुलिस अधिकारीम् प्रति कार्रवाई कर्तुं प्रेरिताः अभवन् यस्मिन् ते लाठिचार्जस्य उत्तरदायी इति मन्यन्ते। एषा घटना भारतीयस्वतन्त्रताआन्दोलनस्य इतिहासे एकः निर्णायकः विषये लेखिताः अस्ति।
अद्य देशे समग्रे विभिन्नकार्यक्रमेषु संगोष्ठीषु श्रद्धाञ्जलिसभासु च लाला लाजपत राय इत्यस्य त्यागं राष्ट्रप्रेम च स्मृतम्।
प्रमुखाः ऐतिहासिकाः घटनाः
१२७८ — इंग्लैण्डदेशे षट् शतानि अष्टशता यहूद्यः नकलीमुद्राधारणदोषेण गिरफ्ताराः कृता तथा तेषु द्विशत त्र्यशीतिः जनाः दण्डेन मृत्युदण्डेन दत्ता।
१५२५ — मुगलशासकः बाबर भारतं विजेतुं सिंधरूपेण पञ्चमवारं देशं प्रविष्टः।
१८३१ — इक्वाडोर तथा वेनेजुएला ग्रेटर कोलम्बियात् पृथक् अभवन्।
१८६९ — इंग्लैण्डे जेम्स मूरी इति व्यक्ति तेर सहस्र किलोमीटर दीर्घां प्रथमां साइकिल् रेस् विजेताः अभवत्।
१९३२ — तृतीयः गोलमेज् सम्मेलनस्य आरम्भः।
१९३३ — अमेरिकादेशेन सोवियत् संघं मान्यतां दत्त्वा व्यापारसहमति प्रदत्ता।
१९६६ — भारतस्य रीता फारिया मिस् वर्ल्ड प्रतियोगितायां विजेता जाता। सा प्रथमा एशियायी युवती आसीत् या एतत् सम्मानं प्राप्तवती।
१९७० — सोवियत् अंतरिक्षयानं लुनाखोद एकं चन्द्रतले अवतारितम्।
१९७० — रानी लक्ष्मीबाय्याः एकं महत्त्वपूर्णं पत्रं यत् सा ईस्ट इण्डिया कम्पनी गवर्नर जनरल् लॉर्ड् डलहौजी इत्यस्मै लिखितवती लन्दननगरे ब्रिटिश लाइब्रेरी आर्काइव्सस्थाने प्राप्तम्।
१९९३ — अमेरिकाया प्रतिनिधिसभया उत्तरी अमेरिका मुक्त व्यापारसन्धेः अनुमोदनं कृतम्।
१९९५ — ओसाका नगरे एशिया प्रशान्त आर्थिक संघस्य सप्तमं शिखर सम्मेलनम् आरब्धम्।
१९९९ — अन्तरराष्ट्रीय मातृभाषा दिवसः युनेस्को संस्थया स्वीकृतः।
२००४ — रामेश्वर ठाकुर उडीसा राज्यस्य राज्यपालः अभवत्।
२००५ — श्रीलंका देशे राष्ट्रपतिनिर्वाचनं सम्पन्नम्।
२००५ — इटली संसदया संविधानपरिष्काराः विस्तृतरूपेण अनुमोदिताः।
२००५ — संयुक्तराष्ट्रे वोल्करसमितेः दस्तावेजान् प्रकाशयितुं दाबः वर्धितः।
२००६ — अमेरिकाया सीनेट संस्था भारत अमेरिका परमाणुसन्धेः अनुमोदनं कृतवती।
२००७ — श्रीलङ्काया जाफ्ना प्रायदीपे लडायीमध्ये एकादश लिबरेशन टाइगर सैनिकाः हताः।
२००८ — जे एस डब्ल्यू स्टील् लिमिटेड् इति संस्थया बेल्कारी क्षेत्रे विशालम् इस्पात संयंत्रं स्थापयितुं ब्रितनदेशस्य सीबरफील्ड रीवे स्ट्रेक्चर इति संस्थया सह समझौता कृतम्।
२००८ — मालेगाँव ब्लास्ट् विषये मुम्बई एटीएस संस्थया पूर्वः वक्तव्यः परिवर्तितम् यत् आरडीएक्स लेफ्टिनेन्ट् कर्नल् श्रीकान्त पुरोहित इति न प्रदत्तम्। एतत् प्रकरणं सर्वोच्च न्यायालयं प्राप्तम्।
२००८ — चन्द्रयान एकस्य सफल्येन अनन्तरं चन्द्रयान द्वितीयस्य अनुमोदनं भारत सरकारेण दत्तम्।
२००९ — टी एस ठाकुर उच्चतमन्यायालयस्य न्यायाधीशपदे नियुक्तः।
२०१२ — मेनफॉल्ट प्रदेशे रेलदुर्घटनायां पञ्चाशत्पर्यन्तं छात्राः मृताः।
२०१३ — कजान् विमानतले तातारस्तान एयरलाइन्स विमानस्य दुर्घटनया पञ्चाशत् जनाः निधनम्।
---
जन्मानि
१९०० — पद्मजा नायडू भारतीयराजनीतिज्ञा सरोजिनी नायडू पुत्री।
१९३८ — रत्नाकर मटकारी मराठी लेखक नाटककार।
१९४० — कपिल कपूर भारतीय भाषाविज्ञानी साहित्यविद्।
१९५२ — सीरिल रामाफोसा दक्षिणआफ्रिकादेशस्य पंचमः राष्ट्रपति।
---
निधनानि
१९२८ — लाला लाजपत राय स्वतन्त्रतासेनानी।
१९६२ — जसवन्त सिंह रावत भारतीयसेनायाः वीरसैनिकः।
२००७ — रघुनन्दन स्वरूप पाठक भारतस्य अष्टादशतमः मुख्यन्यायाधीशः।
२००7 — आस्कर विजेता पीटर जीनर।
२००८ — डार्विन दीनघदो पग मेघालय राज्यस्य द्वितीयः मुख्यमंत्री।
२०१२ — बाल ठाकरे भारतीयराजनेता शिवसेनासंस्थापकः।
२०१५ — अशोक सिंहल विश्वहिन्दूपरिषद् अध्यक्षः।
२०१६ — श्रीनिवास कुमार सिन्हा भारतीय सैन्याधिकारी असम जम्मू कश्मीर अरुणाचल प्रदेश राज्यपालः।
२०१८ — कुलदीप सिंह चांदपुरी लौंगावाला युद्धस्य प्रसिद्धः वीरः सेनानी।
२०२० — मोहनजी प्रसाद हिन्दी भोजपुरी चलच्चित्रनिर्देशकः।
---
महत्त्वपूर्णाः दिवसाः
राष्ट्रिय पुस्तक दिवसः सप्ताह
नवजात शिशु दिवसः सप्ताहविश्वच्छात्रदिवसश्च
------------------
हिन्दुस्थान समाचार