पूर्वी–सेनानायकेन अरुणाचलप्रदेशस्य उत्तरी–सीमानां कृतं निरीक्षणम्
कोलकाता, 16 नवम्बरमासः (हि.स.)। पूर्वकमान्ड इत्यस्य सेनानायकः लेफ्टिनण्ट्–जनरल् रामचन्द्र–तिवारी इत्यनेन अरुणाचलप्रदेशस्य उत्तरी–सीमाभागानां निरीक्षणम् कृतम्। सः स्पीयर् कोर्-नामकस्य अग्रिम–क्षेत्रस्य भोगोलिकं पर्यवेक्षणं कृत्वा परिचालन–तत्परता, आन
आर सी तिवारी


कोलकाता, 16 नवम्बरमासः (हि.स.)। पूर्वकमान्ड इत्यस्य सेनानायकः लेफ्टिनण्ट्–जनरल् रामचन्द्र–तिवारी इत्यनेन अरुणाचलप्रदेशस्य उत्तरी–सीमाभागानां निरीक्षणम् कृतम्। सः स्पीयर् कोर्-नामकस्य अग्रिम–क्षेत्रस्य भोगोलिकं पर्यवेक्षणं कृत्वा परिचालन–तत्परता, आन्तरिक–सुरक्षा–स्थिति, च चालू–समेकित–प्रशिक्षण–क्रियाकलापानां विस्तीर्णां समीक्षाम् अकरोत्। अस्याः यात्रायाः माध्यमेन संवेदनशीलस्य पूर्व–मोर्चस्य सैनिकानां उच्च–स्तरीया सज्जता च व्यावसायिक–दक्षता च पुनः स्थापिते इव अभवन्।

पूर्व–कमान्ड–मुख्यालयेन विजयदुर्गे रविवासरे प्रातः प्रकाशिते वक्तव्ये उक्तम् यत्, यात्राकाले सेनानायके “नवीनाः सामरिक–अभिनव–विकासाः, भारतीय–सेना–भारतीय–वायुसेना–भारत–तिब्बत–सीमा–पुलिसयोः निर्बाध–समन्वयः” इत्यादीनां विषये विस्तृतं विवरणं दत्तम्। आधुनिक–आयुध–प्रणालीनां, पर्यवेक्षण–साधनानां, प्रौद्योगिकी–आधारित–परिचालन–उपकरणानां च प्रभावी–प्रयोगं दर्शयन्तम् संयुक्त–प्रशिक्षण–मॉड्यूल् अपि साक्षात् अवलोकितवान्।

अग्रिम–स्थानेषु नियुक्ताः सैनिकाः युद्धाभ्यासेषु, विशिष्ट–प्रशिक्षणेषु च अतिशयम् उत्साहम्, अनुशासनम्, रणनीतिक–दक्षतां च प्रादर्शयन्। एतेषां प्रदर्शनानां माध्यमेन विविध–भौगोलिक–परिस्थितिषु संचालन–क्षमता, नवनिर्मित–सुरक्षा–संकटेषु द्रुत–प्रतिक्रियायाः तत्परता च प्रतिपादिता।

लेफ्टिनण्ट्–जनरल् तिवारी इत्यनेन सैनिकानां मनोबलम्, समर्पणम्, प्रशिक्षण–स्तरं च प्रशंस्य, नित्यं कौशल–वृद्धिः, संयुक्तता, आधुनिक–प्रौद्योगिक्याः अधिकतम–उपयोगः च अनिवार्यः इति बलात् उक्तम्, येन परिचालन–सामर्थ्यं दृढं सुदृढं च भविष्यति।

वक्तव्यस्य अनुसारम्, एषः दौरः पूर्वकमान्डस्य सीमाभागेषु सुरक्षा–स्थिरता–तत्परता–रक्षणस्य दृढ–प्रतिबद्धतां सूचयति। अस्य एव प्रसंगे युवानां प्रति समर्पिताम् एकां पहलां च आरभ्य सेनानायकेन ‘स्योम् टेल्स्’ इति नामकः यूट्यूब्–चैनलः अपि उद्घाटितः, यः सामाजिक–मूल्येषु, देशभक्तौ च केन्द्रितः भविष्यति।

हिन्दुस्थान समाचार