Enter your Email Address to subscribe to our newsletters

उद्यान-प्रभारी कार्यभारम् अधिगृह्य कर्मचारिभिः आचार्यैः च अभिनन्दितः
वाराणसी, 16 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थिते संपूर्णानन्द-संस्कृत-विश्वविद्यालये व्याकरण-विभागस्य सहायक-आचार्यः डॉ. विजेन्द्रकुमार-आर्यः उद्यान-विभागस्य प्रभारी पदे नियुक्तः। रविवासरे उद्यान-विभागस्थिते कार्यालये कार्यभारं ग्रहित्वा डॉ. आर्यः अवदत् यत् विश्वविद्यालयस्य उद्यानं वाराणसी-जनपदस्य “रोल्-मोडेल्” स्वरूपेण विकर्तुं प्रयतिष्यते। प्रकृतिः अस्माकं माता अस्ति, तस्याः संरक्षणं पोषणं च एव मम दृढ-संकल्पः इति सः उवाच।
ते अवदन् यत् एतत् संस्थानं प्राकृतिक-रूपेण अत्यन्तं सुन्दरं कर्तुं प्रयासः भविष्यति। समस्तं परिसरं प्राचीन-शैल्यानुसारं सुसज्जितं सुव्यवस्थितं च कर्तुं प्रयतिष्यन्ति।
ज्ञातव्यम् यत् डॉ. विजेन्द्रकुमार-आर्यः पूर्वं सहायक-छात्रकल्याण-संकायाध्यक्ष, सहायक-कुलानुशासक, कार्यवाहक-एन.सी.सी.-अधिकारी, विश्वविद्यालय-कार्यपरिषद्-सदस्य, प्लेसमेंट-सदस्य, आई.के.एस्.-सदस्य, संस्कृत-अनुवाद-समिति-सदस्य इत्यादिरूपेण अपि स्वीयां सेवां दत्तवन्तः।
---------------
हिन्दुस्थान समाचार