आयुर्वेदस्य सिद्धांतानां वैश्विक विस्तारः समयापेक्षा : मंत्री निर्मला भूरिया
भोपालम्, 16 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य महिला बालविकासमन्त्री श्रीमती निर्मला भूरिया अवदत् यत् आयुर्वेदः केवलं चिकित्सापद्धतिः नास्ति, किन्तु भारतीयज्ञानस्य, संस्कृतस्य च विज्ञानस्य सम्मिलितरूपं अस्ति, यत् आधुनिकस्वास्थ्यव्यवस्थायाम् सम्मिलयितु
सैम ग्लोबल यूनिवर्सिटी में आयोजित “सु-संतति 2.0” संगोष्ठी


भोपालम्, 16 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य महिला बालविकासमन्त्री श्रीमती निर्मला भूरिया अवदत् यत् आयुर्वेदः केवलं चिकित्सापद्धतिः नास्ति, किन्तु भारतीयज्ञानस्य, संस्कृतस्य च विज्ञानस्य सम्मिलितरूपं अस्ति, यत् आधुनिकस्वास्थ्यव्यवस्थायाम् सम्मिलयितुम् अद्यतनकाले महती आवश्यकता अस्ति। आयुर्वेदस्य सिद्धान्तानां विकासः तेषां च व्यापकसाम्यं आगामिपीढीनां स्वास्थ्याय, पोषणाय च समग्रविकासाय अनिवार्यम् अस्ति।

मन्त्री श्रीमती भूरिया रविवासरे भोपालस्थे सैम ग्लोबल विश्वविद्यालये आयोज्ये सु-संतति 2.0 इति संगोष्ठ्यां सम्बोध्यतां। ते प्राचीनज्ञानविज्ञानस्य माध्यमेन सुजननविज्ञानस्य परम्परां संवर्धयितुं कृतं प्रयासं प्रशंसयित्वा उक्तवन्तः यत् एषः आयोजनः कालानुकूलः भविष्यदृष्ट्या च अत्यन्तं महत्वपूर्णः। ते अवदन् यत् महिला बालविकासविभागः प्रदेशस्य लगभग पञ्चसप्ततिशतांशजनसंख्याम् उपस्थापयित्वा पोषण, स्वास्थ्य, सामाजिकविषयेषु कार्यं करोति, यत् तं विभागं अतिशक्तिमान् जनहितकारी विभागं करोति।

कुपोषणविरोधे आयुर्वेदः प्रभावशाली अस्त्रः। ते अवदन् यत् दुर्बलाः एनीमिक मातरः कुपोषितकान् बालान् जन्मयति, यतः तेषां सम्पूर्णजीवनं जोखिमयुक्तं भवति। कुपोषणस्य दुष्चक्रः राष्ट्रस्य प्रगतौ बाधकः भवति। श्रीमती भूरिया अवदन् यत् भारतीयसंस्कृतेः गर्भसंस्कारविचारः विज्ञानसङ्गतः व्यवहारसङ्गतः च अस्ति। एषु सन्तुलिताहारः, सकारात्मकविचारः जीवनशैली च गर्भस्थशिशोः विकासे महत्वपूर्णं योगदानं ददति।

कोविडकालस्य अनुभवः। आयुर्वेदः अनेकजीवनानि रक्षितवान्। कोविडकाले एव प्रमाणितं यत् आयुर्वेदः, योगः, प्राचीनोपचारपद्धतयः च अद्यापि शताब्द्यपूर्वं यथावत् प्रभावकारीः। ग्रामिणनगरप्रदेशयोः जनाः घरेलू आयुर्वेदोपचारैः स्वास्थ्यं सुरक्षितं रक्षितवन्तः। अतः अधुना आयुर्वेदस्य विकासः स्वास्थ्यव्यवस्थायाम् अनिवार्यं जातम्। प्रधानमंत्री श्री नरेन्द्र मोदी योगस्य अन्तरराष्ट्रीयमान्यता लब्धुम् प्रयत्नम्, मुख्यमंत्री डॉ मोहन यादव आयुषविभागस्य माध्यमेन आयुर्वेदं जनजनपर्यन्तं प्रेषयितुम् प्रयत्नम् च स्मृतवन्तः।

मोटी आई अभियानः। श्रीमती भूरिया अवदन् यत् आयुर्वेदे विश्वासः एव कारणम् यत् स्वस्य विधानसभा जिलास्तरीय कुपोषणनिवारणाय मोटी आई इति अभियानम् आरब्धवन्तः। अस्मिन् बालानां आयुर्वेदतेलसम्पृष्टिः, आयुर्वेदोपचारः, पोषकाहारः च प्रदत्तः। 1950 चिन्हितबालानामध्ये 1800 बालकाः कुपोषणमुक्ताः अभवन्। तस्य नवाचारस्य कारणेन जिलाध्यक्षाय प्रधानमन्त्रीश्रेष्ठता पुरस्कारः अपि लब्धः।

वैज्ञानिकशोधः क्लीनिकलट्रायलः च आयुर्वेदस्य विश्वसनीयतां वर्धयिष्यति। श्रीमती भूरिया अवदन् यत् आयुर्वेदस्य विश्वपटलस्य प्रमुखस्थानं सुलभतया प्राप्यते यदि आयुर्वेदिकऔषधिषु विस्तृतशोधः, क्लीनिकलट्रायलः च क्रियन्ते तेषां प्रमाणितफलानि विश्वसमक्ष प्रकाशितानि स्युः। ते सिफारिशां कृतवन्तः यत् नवपीढीयाः चिकित्सकाः आधुनिकचिकित्सा आयुर्वेदयोः समन्वयकौशलप्रशिक्षणं लब्धुम् अर्हन्ति यथा रोगिणः द्वयोः प्रणालीनां लाभं एकत्र अनुभवति।

आयुर्वेदस्य स्वास्थ्यनीतौ सम्मिलनदिशायां मध्यप्रदेशः शीघ्रगत्या प्रगतिं करोति। मंत्री श्रीमती भूरिया अवदन् यत् केन्द्रसरकारमध्यप्रदेशसरकारयोः आयुषक्षेत्रे क्रियते कार्यं संतोषजनकम्। प्रदेशे खुशीलाल आयुर्वेदसंस्थानं अन्तरराष्ट्रीयरूपेण विकसितम्, यत्र देशविदेशजनाः आयुर्वेदोपचारं जीवनशैलीाधारितथेरपी च अनुभवितुम् आगच्छन्ति। आयुर्वेदः अस्माकं सांस्कृतिकवैज्ञानिकपरम्परा, यत् आधुनिकविज्ञानसहितं संयुक्तं भारतः वैश्विकमंचे नवसंतुलितं दीर्घस्थायिरोगनिवारकमॉडल् प्रस्तुतेयम्।

अस्मिन अवसरे सैम ग्लोबल विश्वविद्यालयस्य चांसलरः प्रीति सलूजा, चेयरमैनः डॉ हरप्रीतसिंह, उपाध्यक्षः अभियराजः च आयुर्वेदप्राचीनभारतीयज्ञानदिशायां कृतं प्रयासं प्रशंसितवन्तः। ते अवदन् यत् भविष्ये अपि एतेषु विषयेषु राष्ट्रियस्तरीय आयोजनानि नियमितं क्रियन्ताम्।

---

हिन्दुस्थान समाचार