आईएमए बरेल्याः ऑन्कोलॉजी विषयकं सीएमई संपन्नम्, विशेषज्ञाः अयच्छन् महत्वपूर्णम् अद्यतनम्
बरेली, 16 नवंबरमासः (हि.स.) ।उत्तरप्रदेशस्य बरेलिनगरे इंडियनमेडिकलएसोसिएशन इति आई एम ए बरेलीशाखया राजीवगान्धीकैंसरसंस्थानअनुसन्धानकेन्द्रेण च संयुक्ततत्त्वावधानीये ऑन्कोलॉजीविषये आयोजितं क्लिनिकलमीटिंग् इति सी एम ई नामकं कार्यम् शनिवासरस्य सायंसन्ध
सीएमई के दौरान मंच पर मौजूद आईएमए के अध्यक्ष, सचिव, वैज्ञानिक समिति चेयरमैन और अतिथि वक्ता।


बरेली, 16 नवंबरमासः (हि.स.) ।उत्तरप्रदेशस्य बरेलिनगरे इंडियनमेडिकलएसोसिएशन इति आई एम ए बरेलीशाखया राजीवगान्धीकैंसरसंस्थानअनुसन्धानकेन्द्रेण च संयुक्ततत्त्वावधानीये ऑन्कोलॉजीविषये आयोजितं क्लिनिकलमीटिंग् इति सी एम ई नामकं कार्यम् शनिवासरस्य सायंसन्ध्याकाले आई एम ए भवनस्य सिविललाइन्स इति स्थाने सम्पन्नम्। कार्यक्रमस्य शुभारम्भः रात्रेः नववादने अध्यक्षेन डाक्टर अतुलकुमार श्रीवास्तवेन सचिवेन च डाक्टर अंशु अग्रवालेन कृतः।

सी एम ई कार्यक्रमे मेडिकलऑन्कोलॉजी विभागस्य एसोसिएटनिदेशकः डा सुमितगोयलः “कैंसररोगसंभावितरोगिणः क्लिनिकल एप्रोच इति विषयम्” विस्तरेण व्याख्याय प्रस्तुतवान्। तथा न्यूक्लियरमेडिसिन विभागस्य डायरेक्टरः डाक्टर पार्थ एस चौधरी नामकः “पी ई टी सी टी इमेजिंग तथा रेडियोआइसोटोपथेरेपी इति नूतनसूचनाः” इत्यस्मिन् विषयेज्ञानम् अवदानं च दत्तवान्। उपस्थितचिकित्सकाः उभे सत्रे अत्यन्तलाभकारी इति अभिप्रेतवन्तः।

कार्यक्रमस्य मध्ये आई एम ए अध्यक्षः डाक्टर अतुलकुमार श्रीवास्तवः अवदत् यत् “चिकित्सकानां कृते नूतनवैज्ञानिकमाहितिं उपलब्धतां कर्तुं आई एम ए बरेली प्राधान्यं दत्तवती अस्ति। कैंसरउपचारक्षेत्रं नित्यं प्रगतिमार्गे अस्ति अतः एते सी एम ई प्रकाराः कार्यक्रमाः चिकित्सकान् अद्यतनविधानैः अवगतान् कर्तुं महत्त्वपूर्णं कार्यं कुर्वन्ति।” सः अपि अवदत् यत् आई एम ए भविष्ये अपि उच्चस्तरीय वैज्ञानिककार्यक्रमान् आयोजयिष्यति।

आयोजनस्य सफलतायै चेयरमैन साइण्टिफिककमिटी डाक्टर गिरीशअग्रवालस्य पी आर ओ डाक्टर कामेन्द्रसिंहस्य च विशेषं योगदानम् आसीत्। बरेलीप्रदेशात् आसपासप्रदेशेभ्यः च चिकित्सकानां विशालसङ्ख्या कार्यक्रमे सहभागितां कृतवती।

हिन्दुस्थान समाचार