Enter your Email Address to subscribe to our newsletters


जौनपुरम् ,16 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे भारतीय–जनता–पक्षेण रविवासरे सीहीपुर–कार्यालये आयोजितः आत्मनिर्भर भारत–प्रोफेशनल–मीट् नामकः कार्यक्रमः सम्पन्नः। कार्यक्रमस्य अध्यक्षता जिला–उपाध्यक्षः सुरेन्द्र–सिंघानिया अकुरुत, मुख्य–अतिथिरूपेण प्रदेश–मन्त्री अनामिका–चौधरी उपस्थिताः। कार्यक्रमस्य शुभारम्भः पक्षस्य पुरोधयोः पण्डित–दीनदयाल–उपाध्याय, श्यामाप्रसाद–मुखर्जी इत्येतयोः चित्रयोः माल्यार्पणं कृत्वा कृतः।
मुख्य–अतिथिरूपेण प्रदेश–मन्त्री अनामिका–चौधरी कार्यक्रमं सम्बोधयन्ती अवदत् यत् आत्मनिर्भर भारत केवलं नीतिः नास्ति, किन्तु भारतस्य नूतना पहचान एव। यः भारतः स्वस्य आवश्यकतायै अन्येषां राष्ट्राणां प्रति आश्रितः न भविष्यति। सा अवदत् यत् भारतीय–जनता–पक्षः सर्वत्र आत्मनिर्भर–भारत–अभियानं प्रवर्तयति। तस्याः अन्तर्गतं सर्वेषु जिला–मुख्यालयेषु बैठनाः क्रियमाणाः, यत्र जनान् संकल्पः दत्तः यत् वयं स्वदेशी–वस्तूनि स्वीकरिष्यामः, वोकल् फॉर् लोकल् भविष्यामः—यथा प्रधानमन्त्रिणः चिन्तनम् अस्ति, वर्षे २०४७ यावत् राष्ट्रं पूर्णतः आत्मनिर्भरं भवेत्। एतस्मिन् मार्गे सर्वैः सहयोगः कर्तव्यः। प्रधानमन्त्रिणः नरेन्द्र–मोदिनः नेतृत्वे देशः अद्य सर्वेषु क्षेत्रेषु नूतनान्युत्तमानि शिखराणि स्पृशति।
केन्द्र–सरकारा लघु–व्यापारिणां, स्टार्टअप्–संस्थापनां, स्थानीय–उद्योगानां च सुदृढीकरणाय ऐतिहासिकानि निर्णयानि कृतवती। अस्य फलरूपेण न केवलं रोजगार–अवसराः जाताः, अपितु राष्ट्रस्य अर्थव्यवस्था द्रुतगत्या आत्मनिर्भररूपेण विकसितः। अद्य भारतः विश्व–मञ्चे नूतनाम् अवस्थानम् उपार्जयति। अस्माकं पड़ोसी–राष्ट्राः, विदेशी–शक्तयः च भारतस्य विकासं दृष्ट्वा विस्मिताः, किन्तु भारतः अधुना न कस्यापि दबावं न प्रभावं स्वीकरोति। नरेन्द्र–मोदि–सरकारया भारतस्य आत्मा पुनरुत्थितः। युवान् प्रति अपील् कृतम्—यत् ते स्वदेशी–उत्पादान् प्राधान्यं ददतु, “लोकल् के लिए वोकल्” भवन्तु। शीघ्रमेव भारतः विश्वस्य दृढतमा अर्थव्यवस्था भविष्यति।
सा अवदत् यत् अयं अभियानः भारतस्य आर्थिक–आत्मनिर्भरता–वृद्धये, रोजगार–अवसरोत्पत्तये, वैश्विक–मञ्चे राष्ट्रस्य स्थितेः सुदृढीकरणाय च आरब्धः। अद्य भारतः चतुर्दिशं विकासं करोति, अस्य विकसितिं दृष्ट्वा समीपदेशाः तथा विदेशी–शक्तयः अपि चिन्तयन्ति यत् कथं ते भारतं पुनः नियंत्रयेयुः, किन्तु नरेन्द्र–मोदि–नेतृत्वे एतत् कदापि सम्भवम् नास्ति। केन्द्र–सरकारा अधिकाधिक–व्यापारिणां सुदृढीकरणं कृतवती, उद्योगानां च बलीकरणं कृतवती, येन नूतन–नूतन–रोजगार–अवसराः जायन्ते।
कार्यक्रमस्य अध्यक्षतां कुर्वन् जिला–उपाध्यक्षः सुरेन्द्र–सिंघानिया अवदत् यत् आत्मनिर्भर–भारत–अभियानस्य उद्देश्यः केवलं उत्पादन–वृद्धिः न, किं तु मेड् इन इंडिया इति विचारस्य सुदृढीकरणम्। स्थानीय–उत्पादानां प्रोत्साहनम्, MSME–क्षेत्रस्य सुदृढीकरणम्, नवोन्मेषस्य पोषणम्—एते अस्य अभियानस्य मुख्य–मार्गदर्शकाः। आत्मनिर्भर–भारत–अभियानेन ग्राम्य–क्षेत्रेषु अपि नव–अवसराः जायन्ते। कार्यक्रमस्य संचालनं जिला–महामन्त्री अमित–श्रीवास्तवेन कृतम्।
हिन्दुस्थान समाचार