Enter your Email Address to subscribe to our newsletters

पटना, 16 नवम्बरमासः (हि.स.)।
बिहारविधानसभानिर्वाचने द्विसहस्रपञ्चविंशत्यधिके पञ्चविंशत्यां राजकीयजनतान्त्रिकगठबन्धनस्य प्रचण्डबहुमतप्राप्तेः अनन्तरं सरकारनिर्माणप्रक्रिया शीघ्रम् आरब्धा। एतस्मिन् मध्ये अद्य जनता दल यूनाइटेड इति पक्षेन स्वस्य अधिकृतसामाजिकमाध्यमे एक्स इति नाम्नि एकं पोस्टर प्रकाशितम् येन राजनीतिकपरिसरे नवीना चर्चा उत्पन्ना।
जदयूपक्षस्य अस्मिन् पोस्टरे मुख्यमन्त्रिणः नीतिशकुमारस्य विशालचित्रे सह लेखितम् अस्ति यत् बिहारः अस्ति खुशहाल पुनरपि आगतवान् नीतिशकुमारः इति। तस्य शीर्षलेखने अपि लिखितम् अस्ति यत् खुशहाल अस्ति बिहार सुरक्षितं च बिहारम्।
विशेषतया एतत् पोस्टरः तस्मिन् समये प्रकाशितः यदा बिहारराजनीतौ सत्तासन्तुलनस्य मुख्यमन्त्रिपदस्य च विषये नानाविधाः अनुमानेषु चर्चा अभवत्। राजगे सर्वाधिकाः सीटाः भारतीयजनतापक्षस्य सन्ति जदयू द्वितीयस्थाने तिष्ठति तथापि जदयू सततम् नीतिशकुमारमेव सुशासनस्य मुखम् सर्वमान्यनेतारं च इति निर्दिशति। अतः एतत् पोस्टरम् अप्रत्यक्षं पक्षीयदावमिव मन्यते।
राजनीतिपण्डितानाम् मतम् अस्ति यत् एतत् पोस्टरं जदयूपक्षेण जनतां गठबन्धनं च प्रति कृतः संदेशः अस्ति यत् नीतिशकुमारस्य विकल्पपरिगणनायाम् पक्षस्य मनोभावः नास्ति।
पोस्टरस्य अवलोकनानन्तरं विश्लेषकानां जनानां च मध्ये प्रश्नः उदभवत् किं अस्य माध्यमेन जदयू संकेतं दत्तवती यत् नीतिशकुमारः पुनरपि मुख्यमन्त्रिपदं ग्रहीष्यति इति।
वास्तवे राजगसम्बद्धैः अद्यावधि अधिकृतरूपेण मुख्यमन्त्रिणः नाम न घोषितम्। गठबन्धने सम्मिलिताः भारतीयजनतापक्षः जनता दल यूनाइटेड लोकजनशक्तिपक्ष रामविलास हिन्दुस्तानी आवाम मोर्चा तथा राष्ट्रीयलोकमोर्चा इति पक्षानां शीर्षनेतारः शीघ्रमेव बैठकां करिष्यन्ति यस्मिन् नेतृत्वविषये अन्तिमः निर्णयः भविष्यति। किन्तु जदयूपक्षस्य अस्य पोस्टरस्य प्रकाशनेन औपचारिकनिर्णयात् पूर्वमेव चर्चाद्वारं उद्घाटितम्।
---------------
हिन्दुस्थान समाचार