पञ्च–परिवर्तन–विषयं प्रति समाजमध्ये गमिष्यन्ति संघ–कार्यकर्तारः – अशोक दुबे
गृह–सम्पर्क–अभियानम् आरभिष्यति आरएसएस लखनऊ,16 नवम्बरमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघेन रविवासरे ट्रान्सपोर्ट–नगरस्थिते पीओसीटी–सभागारे समाज–जागरणे पञ्च–परिवर्तन विषयकः कार्यक्रमः आयोजितः। कार्यक्रमस्य आरम्भः राष्ट्रीय–स्वयंसेवक–संघस्य प्रान्
पञ्च–परिवर्तन–विषयं प्रति समाजमध्ये गमिष्यन्ति संघ–कार्यकर्तारः – अशोक दुबे


गृह–सम्पर्क–अभियानम् आरभिष्यति आरएसएस

लखनऊ,16 नवम्बरमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघेन रविवासरे ट्रान्सपोर्ट–नगरस्थिते पीओसीटी–सभागारे समाज–जागरणे पञ्च–परिवर्तन विषयकः कार्यक्रमः आयोजितः। कार्यक्रमस्य आरम्भः राष्ट्रीय–स्वयंसेवक–संघस्य प्रान्त–प्रचार–प्रमुखेण डॉ. अशोक–दुबे, श्याम–त्रिपाठी तथा ज्वाइन–आरएसएस–प्रान्त–प्रमुखेण अजय–जोशी भारत–मातृ–चित्रे पुष्पाञ्जलिं कृत्वा कृतः। अस्मिन् अवसरि पत्रकाराणां सोशल–मीडिया–प्रभावकानां च सम्माननम् अपि कृतम्।

अस्मिन् अवसरे भाषमाणः कार्यक्रमस्य मुख्य–अतिथि राष्ट्रीय–स्वयंसेवक–संघस्य प्रान्त–प्रचार–प्रमुखः डॉ. अशोक–दुबे सामाजिक–समरसता, कुटुम्ब–प्रबोधन, पर्यावरण, स्वदेशी–आचारण, नागरिक–कर्तव्य इति पञ्च–परिवर्तन–विषये विस्तरेण चर्चां कृतवान्। डॉ. अशोक–दुबे अवदत् यत् राष्ट्रीय–स्वयंसेवक–संघस्य स्थापना–समये शतं वर्षाणि पूर्णानि जातानि। शताब्दी–वर्षे पञ्च–परिवर्तन–विषयं गृहीत्वा संघ–कार्यकर्तारः समाजमध्ये गमिष्यन्ति । एतस्मिन् काले संघ–कार्यकर्तारः गृहे–गृहे गत्वा सम्पर्कं करिष्यन्ति। महानगरात् आरभ्य सुदूर–ग्राम–प्रदेशपर्यन्तं समाजस्य सर्वेषु वर्गेषु प्रापण–लक्ष्यं संघेन गृहीतम्। डॉ. अशोक–दुबे अवदत्—पञ्च–परिवर्तन–विषयं स्वजीवने अवतरितुम्।

कार्यक्रमस्य संयोजकः अजय–जोशी अवदत् यत् शताब्दी–वर्षे पञ्च–परिवर्तन–संकल्पेन सह संगठनस्य बहूनि आयोजनानि निश्चितानि। तत्रैव पञ्च–परिवर्तन–विषयं प्रति अयं कार्यक्रमः आयोज्यते स्म। कार्यक्रमस्य संचालनम् प्रान्त–बाल–कार्य–प्रमुखेन आशुतोषेन कृतम्।

इमे सम्मानिताः अभवन्

अस्मिन् अवसरे सुरेश–सिंह, विजय–मिश्र, वीरेन्द्र–पाण्डेय, मधुकर–पाण्डेय, विशाल–यादव, प्रिन्स–ठाकुर, राजकुमार, रमन–सोनकर, प्रशान्त–त्रिपाठी, अमित–पाण्डेय, आशुतोष–शुक्ल, बालेन्द्र–सिंह, दयाशंकर–चौबे, धर्मवीर–राजपूत, हिमांशु, मानस–मिश्र, मुन्ना–त्रिपाठी, शैलेन्द्र–राय, शिवेन्द्र–सिंह तथा प्रभात–शर्मा सम्मानिताः।

अस्मिन् अवसरे राकेश–उपाध्याय एडवोकेट्, भाग–शारीरिक–प्रमुखः संजय, डॉ. मयंक, सौरभ–शुक्ल, श्रेयश–अग्रवाल, दिवाकर–सिंह प्रमुखतया उपस्थिताः।

हिन्दुस्थान समाचार