कर्मयोगस्य, सेवा-भावस्य सद्भावनायाः च समाज विकासस्य आधारशिला : वेंकटेश्वर लू
--”विविधता में एकता” के सिद्धांत को आत्मसात किया जाए : वेंकटेश्वर लू
नशा मुक्ति के लिय लोगों को शपथ दिलाते हुए वेंकटेश लू जिलाधिकारी डॉ दिनेश चंद्र सिंह


दीप प्रज्वलित कर कार्यक्रम का शुभारंभ करते हुए वेंकटेश लू


लोगो को गीता की पुस्तक भेट कर सम्मानित करते हुए वेंकेटेश लू


जौनपुरम्, 16 नवम्बरमासः (हि .स.)।उत्तरप्रदेशस्य समाजकल्याणसैनिककल्याणविभागस्य अपरमुख्यसचिवः तथा महानिदेशकः श्री वेंकटेश्वरलू, अखिलविश्वगायत्रीपरिवारस्य प्रतिनिधिः डॉ. संजयचतुर्वेदी, इस्कॉनपरिवारस्य दिव्यनितायीदास, जिलाधिकारी डॉ. दिनेशचन्द्रः, मुख्यराजस्वअधिकारी अजयअम्बष्टः, अपरजिलाधिकारी रामअक्षयबरचौहानः चान्ये च सन्निवेशिनः सन्तः कलेक्ट्रेटप्रेक्षागृहं “कर्मयोगः, मद्यनिषेधः च विकसितः भारतः” इत्यस्मिन विषये एकः महत्वपूर्णः गोष्ठी आयोजिता।

मुख्यातिथिः अपरमुख्यसचिवः वेंकटेश्वरलू दीपप्रज्ज्वलनेन कार्यक्रमस्य शुभारम्भं कृतवन्तः।

अस्मिन् अवसरे जनजागरणम्, नशामुक्तिः, सामाजिकसुधारः तथा विकसितभारतअभियानस्य सन्दर्भे मुख्यअतिथिः वेंकटेश्वरलू अवदत् यत् राज्ये जनजातीयसमाजं मुख्यधारायाम् समावेशयितुं, सामाजिकसामरस्यं स्थापयितुं च राष्ट्रीयैक्यं सुदृढं कर्तुं राज्यसरकारः प्रतिबद्धा अस्ति।

ते अवदन् यत् समाजस्य प्रगति केवलत: संकीर्णता निवार्यताम्, आपसीसद्भावः च वर्धनीयः, तथा “विविधतायामेकता” इत्यस्य सिद्धान्तं आत्मसातं कर्तुं आवश्यकम्। विभिन्नविभागेषु च समाजस्य सर्ववर्गेषु समन्वयस्य विकासः अत्यन्तावश्यकः।

कर्मयोगस्य महत्त्वं प्रकाशयन् ते अवदन् यत् कर्म एव पूज्यते, कर्मेणैव राष्ट्रसमाजयोः विकासः सिध्यति। सेवा-भावः, निःस्वार्थकर्म च सद्भावना च समाजस्य प्रगत्यैव महाशक्तयः। कर्म, क्रोधः लोभश्च मानवजीवनस्य पतनककारकाः, तेषां परित्यागं च आह्वयति। ईश्वरभक्तेः देशभक्तेः च आधारः प्रेम एव। कर्मे यत्र सेवा-सम्मर्दभावः स्यात्, तत् यज्ञ एव भवति, यत् समाजं व्यक्तिं च उच्चयति।

ते अपि अवदन् यत् सत्य, अनुशासनं, सेवा सद्भाव मार्गेण एव व्यक्ति: वास्तविकं आनन्दं प्राप्नोति। लोभः, अनैतिकता स्वार्थश्च आंतरिकसंतुलनं नष्टयन्ति, यतः नैतिकशारीरिकहानि च सिध्यति। वर्तमानपीढ्या: विशेषत: छात्रयुवकानाम् उपदेशः यत् ते समाज, राष्ट्रमानवता च प्रति उत्तरदायित्वं जानन्तु, तथा कर्माणि यज्ञभावेन कुर्वन्तु।

जिलाधिकारीः डॉ. दिनेशचन्द्रः अवदत् यत् समाज-प्रशासनयोः समञ्जस्यम् विकासे आध्यात्मिकसंगठनानां योगदानं अतीव महत्वपूर्णम्। गायत्रीपरिवारस्य भूमिका उल्लिख्यते यत्, सः केवलं संस्था नास्ति, किन्तु विश्वस्तरे धर्मसंस्कृते: संस्कारानां च ध्वजवाहकः अस्ति।

गोष्ठ्याः प्रतिनिधिः डॉ. संजयचतुर्वेदी अवदत् यत् गायत्रीपरिवारः केवलं संस्था नास्ति, किन्तु संस्कारवान् मानवसृजनस्य वैश्विकआन्दोलनम्। समाजे नैतिकता, सद्भावना, सेवा-भावना च जागर्तुं सः निरन्तरं कार्यं कुर्वन् अस्ति।

इस्कॉनपरिवारस्य प्रतिनिधिः दिव्यनितायीदास अवदत् यत् कर्मयोगः, राष्ट्रनिर्माणं च भारतीयसंस्कृतेः गौरवशालीपरम्परा च महत्त्वपूर्णा। मिशनकर्मयोगी प्रधानमंत्रीद्वारा प्रदत्तः दूरदर्शी कार्यक्रमः। अस्य उद्देश्यः प्रतिनागरिकं, कर्मचारीं अधिकारीं च कर्मयोगिनं कर्तुं शिक्षयितुं। नियमाधारितकार्यपद्धतितः परिणामाधारितकार्यपद्धतये गमनम्, यत्र लक्ष्यं केवलं फाइलसंस्थानं न, किन्तु परिणामाधारितकर्मसंस्कृतिः।

तेन कर्मे त्रयो आयामाः—कर्मभोगी, कर्मत्यागी, कर्मयोगी इति व्याख्यायाः। कर्मयोगी सः यः स्वहितात् ऊर्ध्वं राष्ट्रनिर्माणाय योगदानं ददाति। भारतस्य अमृतकाले प्रत्येकः अधिकारी, कर्मचारी नागरिकः दायित्वं यत् सर्वोत्तमक्षमतया देशं विश्वगुरुं कर्तुम्। ‘वसुधैवकुटुम्बकम्’ इति आदर्शं मानवतायाः सर्वोच्चसन्देशः निर्दिष्टम्। भारतभूमौ जन्म ग्रहणं सामान्यघटना न, विशिष्टदायित्वम्। प्रत्येकभारतीयस्य प्रथमकर्तव्यं यत् जीवनं महाभारतीयज्ञानपरम्परायाः अनुरूपं परिपूर्णं कर्तुं, तत्पश्चात् विश्वस्य मार्गदर्शनं कर्तुं।

अस्मिन अवसरे विद्यालयप्राचार्याः अधिकारी च मुख्यअतिथिना श्रीमद्भागवद्गीतापुस्तकं प्रदत्तम्। मुख्यअतिथिना सर्वेभ्यः उपस्थितेभ्यः नशामुक्तये शपथं दत्तम्। अन्ते सर्वेषां आभारः मुख्यविकासअधिकारी ध्रुवखाड़ियया प्रदत्तः।

---

हिन्दुस्थान समाचार