बिहारनिर्वाचने बसपाप्रत्याशिनं पराजेतुं षड़यंत्रं कार्यकर्तृभिः विफलितम्- मायावती
बिहारे केवलम् एक रामगढ़ विधानसभासनेषु बसपा अजयत्। लखनऊ, 16 नवंबरमासः (हि.स.)। बहुजनसमाजपक्षः बिहारविधानसभानिर्वाचने एकं स्थानं प्राप्तुं सफलः अभवत्। पक्षनेत्री मायावत्याः अभिप्रायेन विरोधिपक्षः प्रशासनं च संयुक्तरूपेण कैमूरजनपदस्य रामगढविधानसभ
बैठक को संबोधित करती बसपा प्रमुख मायावती


बिहारे केवलम् एक रामगढ़ विधानसभासनेषु बसपा अजयत्।

लखनऊ, 16 नवंबरमासः (हि.स.)।

बहुजनसमाजपक्षः बिहारविधानसभानिर्वाचने एकं स्थानं प्राप्तुं सफलः अभवत्। पक्षनेत्री मायावत्याः अभिप्रायेन विरोधिपक्षः प्रशासनं च संयुक्तरूपेण कैमूरजनपदस्य रामगढविधानसभाक्षेत्रे बसपाप्रतिनिधेः पराजयार्थं प्रयत्नं कृतवन्तौ इति आरोपितम्।

रविवासरे पक्षस्य राष्ट्रीयाध्यक्षा उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री च मायावती सामाजिकमाध्यमेन अस्य विषयस्य विषये स्वं प्रतिक्रियाम् उक्तवती। सा अवदत् यत् विरोधिनः प्रशासनं च एकत्रित्य मतगणनां पुनः पुनः कार्ययितुं निमित्तीकृत्य बसपाप्रतिनिधिं पराजययितुं सर्वतोभावेन प्रयत्नं कृतवन्तः। किन्तु पक्षस्य वीरकार्यक्षेत्रवासिनां निरन्तरं दृढतया स्थितत्वात् विरोधिनां षड्यन्त्रं न सफलम्।

मायावत्याः लेखने उच्यते यत् बसपाप्रतिनिधिनः स्वविरोधिनः तीक्ष्णप्रतिस्पर्धां दत्त्वापि विजयं न प्राप्तवन्तः। यदि निर्वाचनं पूर्णतया मुक्तं निष्पक्षं च अभविष्यत् तर्हि बसपा अपि बहूनि स्थानानि अवश्यम् अलभत। किन्तु तद् नाभवत्। अतः पक्षजनानां घबरितुं न युक्तं किन्तु अधिकं सज्जतया भविष्ये कर्म कर्तव्यम्।

सा अवदत् यत् अस्मिन् निर्वाचनकाले कैमूरजनपदस्य रामगढविधानसभाक्षेत्रे क्रमाङ्क द्विशतत्रये बसपाप्रतिनिधेः सतीश्यादवस्य विजयहेतु सर्वेभ्यः पक्षजनान् अभिनन्दनम् आभारप्रकटनं च। पदधिकृताः कार्यकर्तारश्च आगामिकाले अपि बिहारजनसेवायां सर्वशक्त्या प्रवृत्ता भवन्तु यत् बिहारप्रदेशः बाबा साहेब डाक्टरभीमरावअम्बेडकर कांशीराम च ययोः स्वप्नं सर्वजनहिताय सर्वजनसुखाय इति यथार्थरूपेण सिध्यति।

---------------

हिन्दुस्थान समाचार