Enter your Email Address to subscribe to our newsletters

वाराणसी, 16 नवंबरमासः (हि.स.)।
मिथिलेशनन्दिनीशरण महाराजेन उक्तम् यत् स्वयमेव स्वदीप्त्या दह्यन्ते येन जनाः तेषां मध्ये ये अधजल्पितचिताभ्यः समायुक्ताः शब्दोत्सवम् इति काशी नाम्नि रचितवन्तः। काशीनां अर्थेषु उत्सवः अत्यन्तं महत्वपूर्णः। अधुना उत्सवाः न्यूनाः अभवन्। शब्दोत्सवे शब्दः सम्बध्यते। यदा उत्सः रक्षितः भविष्यति तदा एव उत्सवः भविष्यति। काशी बुद्धं शंकराचार्यं च एकत्र स्थानं ददाति। काश्याः महिमा केवलं चन्दनकमण्डले न दृश्यते अपि तु चाण्डालस्य वाचि अपि प्रकाशते। अत्र गुरोः शब्दस्य उच्चारणं प्रतिदिनं कस्यचित् उत्सवस्य स्वरूपं भवति।
आचार्येण मिथिलेशनन्दिनीशरणेन महाराजेन वाराणस्यां काशिहिन्दुविश्वविद्यालयस्य संस्कृतविभागस्य विश्वसंवादकेन्द्रस्य च आयोजनया स्वतंत्रभवने सम्पन्ने काशी शब्दोत्सव द्विविंशतिः पंचविंशतिः विश्वकल्याण भारतीयसंस्कृति इति कार्यक्रमे मुख्यातिथिरूपेण संबोधनं दत्तम्।
मिथिलेशनन्दिनीशरणेन उक्तम् यत् शब्दस्य महत्त्वं मनसि कृत्वा शब्दानां संपद् एव संस्कृतम् उच्यते। तेषु निहितं उत्सवं द्रष्टुं शक्नुमः। वयं शब्देषु सावधानाः अल्पम् एव स्मः। नवयुवा पीढिः किञ्चित् न्यूनाधिकत्वेन वर्तते। प्रत्येकस्य शब्दस्य स्वकीया शैत्यता अस्ति दाहः अस्ति।
---------------
हिन्दुस्थान समाचार