Enter your Email Address to subscribe to our newsletters

बलिया, 16 नवम्बरमासः (हि.स.)। बिहार-विदानसभा-निर्वाचने एनडीए-पक्षस्य प्रचण्ड-विजयस्य पृष्ठभागे अनेकानि समीकरणानि सन्ति। सर्वेषां स्वस्व-तर्काः सन्ति, किन्तु उत्तरप्रदेशराज्यस्य अल्पसंख्यक-कल्याण-राज्यमन्त्री दानिश् आजाद् अन्सारी एतस्य विजयस्य हेतुना बिहारस्य मुस्लिम-स्त्रीणां पसमन्दा-मुस्लिमानां च एकचित्तेन प्राप्तं मत-समर्थनम् उक्तवन्तः।
बलियायां आयोजिते अखिलभारतीय-विद्यार्थी-परिषदः गोरक्ष-प्रान्तस्य पञ्चषष्टितमे प्रान्तीय-अधिवेशने आगत्य मन्त्री दानिश् अन्सारी हिन्दुस्थान-समाचार इत्यनेन सह संवादे अवदत्—“देशस्य जनता सपा, काङ्ग्रेस्, राजद् इत्यादिभिः दलैः परिवारवादस्य पोषणेन अतिशयम् ऊडातिता। एतेषां शासनकाले एते दलाः सदैव जनहितानां अवज्ञानं कृतवन्तः। एते स्त्रीणां अपमाननं कुर्वन्ति, ताः सर्वदा उपेक्षिताः कृताः। यदि भाजपा मुस्लिम-समाजस्य हिताय स्वरस्यानुनादं कुर्वति, तर्हि कोऽपि किमर्थं तस्य निषेधं कर्तुम् इच्छति?”
काङ्ग्रेसं सपा-राजदं च प्रहृत्य योगी-सरकारस्य मन्त्री अवदन्—“परिवारवादी-राजनीतेः प्रवर्तकाः मुसलमानान् केवलं उपयोग्य-वस्तुवत् उपयुञ्जते। तत्र सर्वाधिकं काङ्ग्रेस् उपयुज्यते स्म। बिहारस्य जनमानसः जाति-धर्म-मजहब्-नामक-बन्धनानि भित्वा एनडीए-पक्षं मतं दत्तवान्। मन्त्री अन्सारी ने अभिप्रैति—“यथा पसमन्दा-मुस्लिमाः विशेषतः मुस्लिम-स्त्रियः बिहारस्य प्रचण्ड-विजयस्य आधारशिलाः अभवन्, तथा २०२७ तमे वर्षे उत्तरप्रदेशेऽपि मुस्लिम-स्त्रियः भाजपा-पक्षे उत्साहेन मतदानं करिष्यन्ति, तथा च भाजपा प्रचण्डं बहुमतं प्राप्स्यति” इति।
---------------
हिन्दुस्थान समाचार