राष्ट्रियः ईएमआरएस खेल महोत्सवः आदिवासिषु युवसु आत्मविश्वासं अवसरं च वर्धयितुं सर्वतो महत्वपूर्णमंच:- नेस्ट्स आयुक्त
राउरकेला, 16 नवंबरमासः (हि.स.)। नेशनल एजुकेशन सोसाइटी फार ट्राइबल स्टूडेंट्स इति नेस्ट्स संस्थायाः आयुक्तः अजीतकुमारः श्रीवास्तवः अवदत् यत् राष्ट्रीयएकलव्यमोडल आवासीयविद्यालयानां ई एम आर एस नाम्नां राष्ट्रीयखेलमहोत्सवः आदिवासीविद्यार्थिनां कृते आत
नेशनल ईएमआरएस खेल महोत्सव आदिवासी युवाओं में आत्मविश्वास और अवसर बढ़ाने का सबसे महत्वपूर्ण मंच: नेस्ट्स सचिव


राउरकेला, 16 नवंबरमासः (हि.स.)।

नेशनल एजुकेशन सोसाइटी फार ट्राइबल स्टूडेंट्स इति नेस्ट्स संस्थायाः आयुक्तः अजीतकुमारः श्रीवास्तवः अवदत् यत् राष्ट्रीयएकलव्यमोडल आवासीयविद्यालयानां ई एम आर एस नाम्नां राष्ट्रीयखेलमहोत्सवः आदिवासीविद्यार्थिनां कृते आत्मविश्वासस्य अनुभवस्य नवसन्दर्भाणां च सृजनाय अत्यन्तं महत्वपूर्णः मंचः अस्ति।

राउरकेलानगरे अन्तरराष्ट्रीयबिर्सामुण्डा हॉकीस्टेडियममध्ये चतुर्थस्य राष्ट्रीयस्य ई एम आर एस खेलमहोत्सवस्य पुरुषवर्गीयहॉकीसमाप्तिक्रीडा सम्पन्ना। अजीतकुमारः श्रीवास्तवः अवदत् यत् एषः आयोजनः प्रधानमन्त्रिणः नरेन्द्रमोदीनः खेलोइंडिया इति दृष्टिकोनस्य अनुरूपः अस्ति यस्य लक्ष्यं भूमिस्तरात् एव खेलकौशलान् विकसित्य भारतं बहुखेलनगरि कर्तुम्।

देशभरस्य एकलव्यमोडल आवासीयविद्यालयेभ्यः आगताः छात्राः क्रीडकाः च तीव्रगतिम् अनुशासनम् उत्कृष्टकौशलं च प्रदर्शितवन्तः। विश्रुतम् एतत् स्टेडियम् एफ आई एच इति संस्थायाः पुरुषहॉकीविश्वकप द्विसहस्रत्रयोधिके त्रयोविंशतितमे वर्षे अपि आयोजकं आसीत्। कार्यक्रमे संयुक्तआयुक्तः विपिनकुमारः सहायकआयुक्ता रश्मिचौधरी च अपि उपस्थितौ स्तः।

---------------

हिन्दुस्थान समाचार