रायपुरम् : राष्ट्रिय कीड़ा प्रतियोगिता 2025 तमे वर्षे छत्तीसगढ़स्य एकलव्य आदर्श आवासीय विद्यालयानाम् उत्कृष्टं प्रदर्शनं, देशे द्वितीयं स्थानम्
-मुख्यमंत्री विष्णु देव सायः अददाद्वर्धापनानि शुभकामनाश्च रायपुरम्, 16 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य एकलव्य आदर्श आवासीयविद्यालयानां विद्यार्थिभिः अद्भुतं प्रदर्शनं कृत्वा ओडिशाराज्यस्य सुन्दरगढ़नगरस्थे एकादश नवम्बरात् पञ्चदश नवम्बरपर्यन्
छत्तीसगढ़ के एकलव्य आदर्श आवासीय विद्यालयों के विद्यार्थियों का शानदार प्रदर्शन के साथ ट्राफी के साथ


-मुख्यमंत्री विष्णु देव सायः अददाद्वर्धापनानि शुभकामनाश्च

रायपुरम्, 16 नवंबरमासः (हि.स.)।

छत्तीसगढ़राज्यस्य एकलव्य आदर्श आवासीयविद्यालयानां विद्यार्थिभिः अद्भुतं प्रदर्शनं कृत्वा ओडिशाराज्यस्य सुन्दरगढ़नगरस्थे एकादश नवम्बरात् पञ्चदश नवम्बरपर्यन्तं आयोजितायां चतुर्थायां राष्ट्रिय कीडाप्रतियोगितायां देशव्यापी द्वितीयस्थानं प्राप्तम्। अस्मिन् स्पर्धायां विविधानां राज्येषु स्थिताः सप्तसहस्रं क्रीडकाः सहभागीभूताः। छत्तीसगढ़स्य पञ्चसप्ततिः एकलव्य आदर्श आवासीयविद्यालयानां विद्यालयजिलासंभाग तथा राज्यस्तरचयनक्रमात् अनन्तरं चतुःशत् षट्षष्टिः प्रतिभागिनः समावेश्य षट्शतम् षोडश सदस्ययुक्तं दलं राष्ट्रियप्रतियोगितायां सम्मिलितम्।

मुख्यमंत्री विष्णुदेवसायेन गतरात्रौ प्राप्तायाः अस्याः उपलब्धेः अभिनन्दनं दत्तं तेन चोक्तं यत् एषा विजयः राज्ये जनजातिशिक्षायाः क्रीडासम्पदां सुदृढीकरणस्य च तरुणक्रीडकानां निरन्तरं प्रोत्साहनं प्रति सरकारस्य प्रयासानां फलं भवति। मुख्यमंत्री विष्णुदेवसायेन पुनरपि सर्वां टीम् अभिनन्द्य उक्तं यत् ओडिशायां आयोजितायां चतुर्थायां इ एम आर एस राष्ट्रियक्रीडाप्रतियोगितायां द्वी सहस्र पञ्चविंशतितमे वर्षे छत्तीसगढ़राज्येन उत्कृष्टं प्रदर्शनं कृत्वा समग्रतः द्वितीयस्थानं प्राप्तम्। एषा उपलब्धिः राज्यस्य युवाक्रीडकानां निरन्तरपरिश्रमस्य समर्पणस्य च उत्तमोदाहरणं भवति। सर्वेभ्यः प्रतिभागिभ्यः हार्दिकं अभिनन्दनं शुभाशंसाः च प्रदत्ताः।

मुख्यमंत्री अवदत् यत् राज्यसरकारा जनजातीयप्रतिभानां प्रोत्साहनाय क्रीडासुविधानां विस्तारं उन्नतप्रशिक्षणं कोचिङ सेवां च आवासीयविद्यालयेषु आधारभूतसुविधानां सुदृढीकरणं प्रति निरन्तरं कार्यं करोति। सः क्रीडकानां प्रशिक्षकानां विद्यालयव्यवस्थापनस्य अभिभावकानां च आभारं व्यक्तवान् येभ्यः बालकान् राष्ट्रीयमञ्चे उत्कृष्टप्रदर्शनाय प्रेरितवन्तः।

प्रतियोगितायां विद्यार्थिभिः उत्कृष्टं प्रदर्शनं कृतम्। पञ्चपञ्चाशत् स्वर्ण पदकाः त्रिचत्वारिंशद् रजतपदकाः चतुःषष्टिः कांस्यपदकाः इति कुलं एकशत् द्विसप्ततिः पदकाः प्राप्ताः। स्वीमिङ्क्रीडायां दश स्वर्ण नव रजत सप्त कांस्य। कुश्ती तथा एथलेटिक्सक्रीडायोः सप्त सप्त स्वर्ण। ताइक्वान्डो तथा तीरंदाजी क्रीडायोः पञ्च पञ्च स्वर्ण। जूडो तथा बैडमिंटनक्रीडायोः चत्वारि चत्वारि स्वर्णपदकानि प्राप्तानि। एतेषां सर्वेषां प्राप्तीनां फलरूपेण राज्यस्य गौरववृद्धिः अभवत्।

समापनसमये ओडिशाराज्यस्य मुख्यमंत्री मोहनचरणमांझी तथा केन्द्रियप्रधानमन्त्री जूएल ओराम इत्येताभ्यां छत्तीसगढ़स्य दलाय ट्राफी प्रदानिता। एषा उपलब्धिः प्रदेशीयविद्यार्थिनां निष्ठायाः अनवरतपरिश्रमस्य च प्रमाणं भवति। छत्तीसगढ़स्य पञ्चसप्ततिः एकलव्य आदर्श आवासीयविद्यालयेषु सप्तविंशतिसहस्रं त्रिशताधिकाः विद्यार्थी अध्ययनरताः सन्ति। एतेषु विद्यालयेषु उत्तमा शिक्षा मानसिकशारीरिकविकासः च विशेषरूपेण पोष्यते। अस्यैव अनवरतप्रयत्नस्य परिणामः यत् अद्य एकलव्यविद्यालयविद्यार्थिनः राष्ट्रीयस्तरे विशिष्टां सफलतां प्राप्तवन्तः आदिमजाति अनुसूचितजातिविकासविभागं च समग्रं प्रदेशं च गौरवान्वितवन्तः।

अस्याः उपलब्धेः विषये आदिमजातिविकासमन्त्री रामविचारनेताम प्रमुखसचिव सोनमणिबोरा आयुक्तः डाक्टर सारांशमित्त्रश्च सर्वान् विजयी छात्रछात्राः शिक्षकान् च अभिनन्द्य शुभकामनाः दत्तवन्तः।

---

हिन्दुस्थान समाचार