राष्ट्रीय–प्रेस–दिवसे पत्रकार–कल्याण–समित्या गोष्ठी–सम्मान–समारोहस्य आयोजनम् कृतम्
अलीगढ़, 16 नवम्बरमासः (हि.स.)। पत्रकार–कल्याण–समितेः तत्वावधानम् अधिगत्य अलीगढ–प्रेस–क्लबे अद्य राष्ट्रीय–प्रेस–दिवसस्य उपलक्ष्ये एकः गरिमामयः गोष्ठी–सम्मान–समारोहः आयोजितः। कार्यक्रमे मुख्य–अतिथिरूपेण अलीगढ–मुस्लिम–विश्‍वविद्यालयस्य जन–सम्पर्क–कार
राष्ट्रीय प्रेस दिवस पर पत्रकार कल्याण समिति द्वारा गोष्ठी व सम्मान समारोह का आयोजन


अलीगढ़, 16 नवम्बरमासः (हि.स.)। पत्रकार–कल्याण–समितेः तत्वावधानम् अधिगत्य अलीगढ–प्रेस–क्लबे अद्य राष्ट्रीय–प्रेस–दिवसस्य उपलक्ष्ये एकः गरिमामयः गोष्ठी–सम्मान–समारोहः आयोजितः। कार्यक्रमे मुख्य–अतिथिरूपेण अलीगढ–मुस्लिम–विश्‍वविद्यालयस्य जन–सम्पर्क–कार्यालयस्य मेंबर–इञ्चार्ज प्रो. विभा–शर्मा, तथा विशिष्ट–अतिथिरूपेण सहायक–सूचना–निदेशकः सन्दीपः कुमारः उपस्थितौ आसाताम्।

कार्यक्रमस्य आरम्भः वरिष्ठ–पत्रकारस्य स्वतंत्रता–सेनान्याः गणेश–शङ्कर–विद्यार्थिनः प्रतिमायां माल्यार्पणेन अभवत्। अनन्तरं पत्रकारितायाः विविध–आयामेषु चर्चा कृत्वा वक्तारः प्रेसस्य स्वातन्त्र्यम्, उत्तरदायी–पत्रकारिता, माध्यमानां सामाजिक–भूमिका च विषये स्व–मतानि प्रकटयामासुः। अस्मिन् अवसरस्य पत्रकार–कल्याण–समित्या तथा अलीगढ–प्रेस–क्लबे त्रयः वरिष्ठ–पत्रकाराः लाइफटाइम–अचीवमेंट्–अवार्ड् इत्यनेन सम्मानिताः अभवन्। सम्मानिताः— अमर–उजाला–सम्बद्धः वरिष्ठ–पत्रकारः श्रीपाल–शर्मा, दैनिक–जागरण–सम्बद्धः वरिष्ठ–पत्रकारः सुरेन्द्र–शर्मा, उर्दू–दैनिक हिन्दुस्तान–एक्सप्रेसस्य हाजी ए. समी–खान।

मुख्य–अतिथि प्रो. विभा–शर्मा अवदत् यत् राष्ट्रीय–प्रेस–दिवसः पत्रकारितायाः उत्तरदायित्वानि अस्मान् स्मारयति। अद्य वयं डिजिटल–मीडिया–युगे जीवामः, किन्तु प्रिण्ट्–मीडियाया महत्त्वं सर्वदा अवशिष्टमेव भविष्यति।

सा अपि अवदत् यत् माध्यमम् समाजस्य दर्पणम्, तस्य सत्यता च निर्भीकता च एव लोकतन्त्रं दृढं करोति।

विशिष्ट–अतिथि सन्दीपः कुमारः स्वसंबोधनम् अवदत् यत् पत्रकाराः समाजस्य नेतृत्वं कुर्वन्ति। क्षेत्रे सर्वेषु क्लेशेषु अपि ते जनतायै सत्यं प्रापयितुं नित्यं प्रयतन्ते। एतत् सम्मानं तेषां सेवा–भावनायाः प्रतिफलम् अस्ति। सम्मानित–पत्रकाराः अपि स्व–चिन्तनानि कार्यक्रमे प्रकटितवन्तः।कार्यक्रमस्य संचालनं मोहम्मद–कामरान कृतवान्। अध्यक्षः प्रदीपः सारस्वत् सर्वेषां अतिथीनां प्रति आभारं व्याहरत्। कार्यक्रमः महासचिवेन देवेंद्र–वार्ष्णेयेन प्रदत्त–अभिवादन–उद्बोधनेन समाप्तः।

अस्मिन् अवसरे कोषाध्यक्षः जितेन्द्र–भारद्वाजः,

अनिल–चौधरी,

तरुण–प्रताप–सिंह,

वसीम–अहमद–सलमानी,

जिया–उर–रहमान,

सन्दीप–सिंह,

अंकित–राणा,

श्रवण–काके,

वसीम–अहमद

इत्यादयः प्रेस–क्लब–समितेः अनेकाः पदाधिकारिणः पत्रकाराश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार