Enter your Email Address to subscribe to our newsletters

- भाजपायाः प्रभुत्वं जातो वैश्विक राजनीतौ प्रारूपः- क्षेत्रीय दलेभ्यः भाररूपा जाता कांग्रेसदलस्य सहभागिता — कांग्रेसपक्षस्य पार्श्वे न नेतृत्वं, न रणनीतिः, न जन-आकर्षणं च
लखनऊ/पटना, 16 नवम्बरमासः (हि.स.)।
भारतस्य राजनीतिः अधुना तस्मिन् सङ्कटे स्थिताऽस्ति यत्र कांग्रेसस्य भूमिका भविष्यत् च विषये विवेचनं तीव्रं जातम् अस्ति। बिहार राज्यस्य विधानसभानिर्वाचनपरिणामैः एषा दिशा अधिकं स्पष्ठा जाता। देशः अधुना तां दिशां प्रति गच्छति यां भारतीयजनतापक्षः बहुवर्षपर्यन्तं राजनीतिकनारेण उद्घोषयति कांग्रेसमुक्तभारत इति।
भारतीयजनतापक्षस्य प्रवक्ताऽनन्ददूवे उक्तवन्तः यत् भारतस्य राजनीतिकपरिदृश्यं 2025 तमे वर्षे येन प्रकारेण परिवर्तते तेन वैश्विकराजनीतिविशेषज्ञानाम् अपि मनः आकृष्टम्। विश्वस्य महत्तमलोकतन्त्रे राष्ट्रियदलस्य कांग्रेसनामकस्य दलस्य सततं सङ्कोचः तथा भारतीयजनतापक्षस्य अतिविस्तारितोदयः अन्तरराष्ट्रीयस्तरे महत्त्वपूर्णशोधविषयः भूत्वा स्थितम्। वैश्विकविचारमञ्चाः एतत् भारतस्य राजकीयशक्तेः परिवर्तनमिति निर्दिशन्ति।
राजनीतिशास्त्रप्राध्यापकः जगमीद्बावा मन्यन्ते यत् भारतस्याम् एषः परिवर्तनः केवलं साधारणनिर्वाचनपरिणामविशेषः नास्ति परन्तु शताब्दीयदलस्य क्रमशः क्षयः नवस्य राजकीयचिन्तनस्य च स्थायी प्रतिष्ठा इत्येतयोः मध्ये इतिहाससङ्क्रमणबिन्दुः इति।
क्षेत्रीयदलेषु कांग्रेसस्य भारः
अनेकैः राजनीतिकविश्लेषकैः एकमेव निष्कर्षो दत्तः यत् गतदशवर्षेषु कांग्रेस कस्यापि गठबन्धनस्य शक्तिवर्धनं कर्तुं न शक्ता। अपि तु यत्र यत्र क्षेत्रीयदलेषु कांग्रेससंयोगः जातः तत्र तेषां दलानां परम्परावोटारक्षितिः दूसा कठिनता अभवत्। कतिपयेषु राज्येषु कांग्रेससंयोजनं गठबन्धनानां कृते राजनीतिकजोखिम इति सिद्धम्। बिहारनिर्वाचनं 2025 तस्य नूतनं उदाहरणम्। महागठबन्धनस्य दुर्बलतमा कडी कांग्रेस एव अभवत् तथा परिणामेषु तस्य प्रदर्शनम् अतीव दीनम्।
भारतीयजनतापक्षस्य प्रभुत्ववृद्ध्या कांग्रेसस्य क्षयत्वरिता
वरिष्ठपत्रकारः लवकुमारमिश्रस्य मतम् यत् भारतीयजनतापक्षः अधुना केवलं शक्तिमान् दलः न अस्ति परन्तु राष्ट्रीयराजनीतौ स्थिरा शक्तिः भूत्वा विराजते। प्रतिनिर्वाचने भारतीयजनतापक्षस्य नेतृत्वं संगठनं कैडरं च कांग्रेसतः बहुदूरं अग्रे दृश्यते। कांग्रेसदले न दृढं नेतृत्वं न स्पष्टं आख्यानं न च स्थिरा जनाधारनीति इति त्रयाणाम् अभावेन तदा दलं राष्ट्रीयराजनीतौ उपान्ते नीतम्। भारतीयजनतापक्षस्य विकासराष्ट्रवादहिन्दुत्वमण्डितं मॉडल अद्य अधिकांशराज्येषु कांग्रेसस्य परम्परावोटबँकं स्वपक्षं प्रति आकर्षितवान्।
देशः कांग्रेसमुक्तराजनीतिदिशायां
लवकुमारमिश्रः वदति यत् यदि निर्वाचनाङ्कानाम् अनुगमनं कुर्मः तर्हि प्रवृत्तिः स्पष्टा दृश्यते। सततपराजयेन कांग्रेस न केवलं दुर्बलता प्राप्तवती परन्तु कतिपयेषु राज्येषु लगभग अप्रासंगिकदलं जातम्। संगठनात्मकसंरचना भग्ना युवा नेतृत्वं न दृश्यते पुरातननेतृणां प्रभावोऽपि शिथिलः। 2025 तमवर्षात् अनन्तरं कांग्रेसः राष्ट्रीयदलीयस्थानात् शनैः शनैः क्षेत्रीयमानदण्डेन चलितदले रूपान्तरं गच्छति इति प्रतीतिः।
भारतस्य राजनीति भारतीयजनतापक्षस्य अधुना उन्नतिः
विश्वस्य महत्तमजनसंख्यासम्पन्ने लोकतन्त्रे भारतीयजनतापक्षस्य दृढराजनीतिकप्रभुत्वम् अद्य वैश्विकविचारपीठानां कृते नूतनराजनीतिकमॉडल इति उद्भवति। विशिष्टज्ञाः वदन्ति यत् भारतीयजनतापक्षनेतृत्वे भारतम् अधुना दीर्घकालिकं वैचारिकसुदृढीकरणं अनुभवति। तस्य संगठनं कांग्रेसतः दशगुणं सक्रियतम्। नेतृत्वं आख्याननिर्माणम् कैडरः तन्त्रज्ञानम् सामाजिकमाध्यमोपयोगशक्तिः सर्वे क्षेत्रेषु प्राबल्यं दृश्यते। हिन्दुत्वविकासराष्ट्रवादानि मिलित्वा निर्मितं मॉडल अंतरराष्ट्रीयराजनीतिशास्त्रस्य अध्ययनविषयः जातम्।
कांग्रेसस्य नेतृत्व रणनीति जनाकर्षणच अभावः
राजनीतिकविश्लेषकः प्रोफेसरजगमीद्बावा वदन्ति यत् त्रयः संकेताः अतीव स्पष्टाः सन्ति। कांग्रेसदले न नेतृत्वं न रणनीतिः न जनमनःआकर्षणशक्तिः। अस्याः महत्याः पार्टीयाः दृढनेतृत्वविहीनता अद्वितीया घटना इति। यस्याः पार्ट्या भारतस्य स्वतंत्रतासंग्रामे महान् योगदानम् अस्ति सा एव अद्य दशकोटिवोटारबेस् अपहृतवती इति विश्वं विस्मयम् अनुभवति। विपक्षे कांग्रेस अधुना साधनम् न तु भाररूपेण मन्यते।
न्यू इंडिया मॉडल इति वैश्विकदृष्टिः
जगमीद्बावा वदन्ति यत् अधुना भारतम् वैश्विकभूराजनैतिके अर्थव्यवस्थायां च शिखरमारोहणं करोति। अस्मिन् वर्तमानकाले कांग्रेसस्य पतनं भारतीयजनतापक्षस्य अभूतपूर्वोदयश्च विश्वं प्रति स्पष्टसंकेतं दत्ते यत् देशः एकं स्थायी विचारकेंद्रितनेतृत्वाधारितराजनीतिकमॉडल प्रति गच्छति। एतत् मॉडल आगामिवर्षेषु एशियायाः अफ्रीकायाः च अनेकानाम् लोकतन्त्राणां राजकीयप्रणालीं प्रभावितुं शक्नोति।
----
हिन्दुस्थान समाचार