Enter your Email Address to subscribe to our newsletters

हमीरपुरम् , 16 नवंबरमासः (हि.स.)।
हिमाचलप्रदेशे प्राकृतिककृषिं विशालेन प्रमाणेन प्रोत्साह्य सुरक्षहितं खाद्यान्नं उत्पादयितुं पर्यावरणसंरक्षणं सुनिश्चितुं कृषकाणां च आयवृद्धिं साधयितुं प्रदेशे अत्युत्साहजनकानि फलानि दृष्टानि। अधुना प्रदेशस्य सर्वेषु कोणे कोणे सहस्रशः कृषकाः प्राकृतिककृषिं स्वीकुर्वन्ति तेषां च आर्थिकोत्तरोत्तरवृद्धिः अपि दृश्यते।
मुख्यमन्त्रिणः स्वगृहमण्डले नादौनविधानसभाक्षेत्रस्य ग्रामपञ्चायति ग्वालपत्थर इति प्रदेशे अपि बहवः कृषकाः प्राकृतिककृषौ उत्कृष्टकार्यं कृतवन्तः। अस्याः पञ्चायतेः एव ग्रामे जमनोटी इति स्थले कमलकिशोर इति कृषकः अधुना प्राकृतिककृषिं कृत्वा उत्तमं लाभं प्राप्नोति। जमनोटिग्रमे संलग्ने अन्यस्मिन् ग्रामे प्रगतिशीला कृषिका कुसुमलता तस्या पतिः मदनलाल इत्येतौ अपि त्रीणि वर्षाणि पूर्वम् कृषि विभागस्य आतमा परियोजनायाः अधिकारिणां प्रेरणया मार्गदर्शनं च प्राप्य प्राकृतिककृषिं स्वीकृतवन्तौ। अधुना उभौ अपि विविधाः शाकाः उत्पाद्य एकस्मिन् ऋतौ ढाईलक्षं यावत् त्रिलक्षपर्यन्तं रूप्यकाणां आयं लभेते।
कुसुमलता अवदत यत् तस्याः पतिः मदनलाल होमगार्ड्स इत्यस्मात् सेवायाः निवृत्तः अस्ति इदानीं स्वीयां पञ्चकनालपरिमितां भूमिं पूर्णतया प्राकृतिकविधिना कृष्यर्थं उपयुङ्क्ते। अधुना ते मूलीं पुष्पगोभीं बन्दगोभीं पीलीं गोभीं ब्रॉकली मटरीं तथा अन्याः शाकाः अपि रोपितवन्तः। तैः न कदापि रासायनिकखादः उपयुज्यते न च विषयुक्ताः रासायनिककीटनाशकाः प्रयुज्यन्ते।
तद्वत् कमलकिशोर अपि स्वकर्षेत्रेषु केवलं गोबरखादं ददाति। यदा किञ्चित् कीटसमस्या जायते तदा एव जीवामृतस्य गृहे एव निर्मितानां च अन्यानां घोलानां छेदनं कुर्वन्ति। तस्य मतं यत् रासायनिकखादं विषकीटनाशकं च त्यक्त्वा केवलं गोबरं जीवामृतं गृहनिर्मितघोलं च उपयुज्य तस्य कृषेः व्ययः प्रायः शून्यः अभवत्। उत्पादने अपि उत्कृष्टं फलम् आगतम्।
प्राकृतिककृषिणा उपजाता शाकानि स्वास्थ्याय अपि सुरक्षितानि पौष्टिकानि च भवन्ति बाजारमध्ये तेषां मूल्यं उत्तमं लभ्यते। अतः प्राकृतिककृषेः द्विविधं लाभं तैः प्राप्यते। ते न महत् मूल्येन रासायनिकखादं कीटनाशकं च अधिक्रेतुं बाध्यन्ते उत्पादने च परितोषजनकं फलं प्राप्यते भूमेः उर्वराशक्तिः अपि नश्यति न।
---------------
हिन्दुस्थान समाचार