Enter your Email Address to subscribe to our newsletters



बरेली, 16 नवंबरमासः (हि.स.) ।
मुख्यमंत्रिणा योग्यादित्यनाथेन अष्टचत्वारिंशद्वारं होरायां भुगतानस्य सुनिश्चिते आदेशे दत्ते अनन्तरं अन्नविपणिविभागेन धानक्रयस्य वेगवृद्धिः कृता। विभागीयदलेन कृषकानां क्षेत्रेषु गत्वा धानस्य क्रयकरणं प्रवर्तते। प्रदेशे धानक्रयप्रक्रिया एकम् नवम्बर द्विसहस्रात् पञ्चविंशतितमदिनात् अष्टाविंशतिः फरवरी द्वी सहस्र षट् षष्टितमदिनपर्यन्तं प्रवर्तिष्यते यदा पश्चिमउत्तरप्रदेशे अयं क्रमः एकम् अक्टूबरमासादारभ्य प्रवृत्तः अस्ति। सरकारया सामान्यधानस्य कृते द्विसहस्र त्रिशत् षष्टिनवति रूप्यकाणि ग्रेड ए धानस्य कृते द्विसहस्र त्रिशत् अष्टनवति रूप्यकाणि प्रति क्विंटलं समर्थनमूल्यरूपेण प्रदत्तानि।बरेल्यमण्डले क्रयस्य विषये सर्वाः तैयार्यः सम्पन्नाः सन्ति। क्षेत्रीयअन्नविपणिकार्यक्षकः सचिनचौरस्य इत्यनेन उक्तं यत् मण्डलस्य चत्वारः जिलाः सप्तलक्षं एकोनविंशतितमं मेट्रिक्टन्नानां लक्ष्येन निर्दिष्टाः। अद्यावधि एकलक्षं षड्विंशतिः सहस्रं अष्टशतं त्रिंशत् मेट्रिक्टन्नं धानस्य क्रयः सम्पन्नः। सप्तदशसहस्रं सप्तसप्ततिः कृषकानां कृते चतुर्विंशतिः सहस्रं पञ्चत्रिंशत् लक्षरूप्यकाणि डी बी टी मार्गेण प्रेषितानि। सर्वे केन्द्रप्रभारिणः धानक्रयस्य शीघ्रीकरणं भुगतानस्य च विलम्बनिवारणं कर्तुं आदेशिताः।
जिलाअन्नविपणिकार्यक्षकः कमलेशकुमारपाण्डेय इत्यनेन उक्तं यत् कृषकाय समये भुगतानं अस्माकं परमप्राथमिकता अस्ति। कस्यचित्पि स्तरस्य अवहेलना न सह्यते। प्रत्येककृषकस्य धानं एम एस पी मूल्येन क्रयिष्यते तथा च भुगतानं अष्टचत्वारिंशद्वारं होरायां मध्ये तेषां बैंकखाते प्रेषयिष्यते।
प्रदेशे अद्यावधि द्विलक्षं षडशीतिः सहस्रं मेट्रिक्टन्नं धानक्रयः कृतः चतुःत्रिंशत्सहस्रात् अधिकानां कृषकानां प्रति पञ्चशत् पञ्चचत्वारिंशत् कोटिरूप्यकाणि प्रदत्तानि। अस्मिन् ऋतौ सरकारस्य लक्ष्यं षट् दशलक्षं मेट्रिक्टन्नस्य समीपे प्राप्नुति।
---
हिन्दुस्थान समाचार